SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्थितिकाण्डकविचार ५९ यथा असातद्रव्यस्य श्रेण्या बंधरहितस्य बध्यमाने सातद्रव्ये संक्रमणं, सातबंधकालोऽतमहतः २। १ असातबंधकालस्तु ततस्संख्येय गुणोऽतर्मुहूर्तः २ २।४ मिश्रकालः, प्र फ इ इति त्रैराशिकेन लब्धं २१५ स १२-२२१ सातद्रव्यं वेदनीयद्रव्यस्य संख्यातकभागमात्रं लब्धं स । १२- । १ एतस्मात्संख्येयगुणमसातद्रव्यं स । १२ -।, श्रेण्यां बंधरहितरयासातद्रव्यस्य बध्यमाने सातद्रव्ये प्रतिसममयसंख्येयगुणं संक्रमणं भवति ॥ ७६ ।। स० च-असा असख्यातगुणा क्रम लीएं जो संक्रमण ताकौं गुणसंक्रमण कहिए सो अनंतानुबंधी कषायनिका तौ गुणसंक्रमण ताका विसंयोजनविर्षे हो है । अर मिथ्यात्व मिश्रमोहनीका गुणसंक्रमण तिनका क्षपणाविर्षे हो है । अर अन्य प्रकृतियों का गुणसंक्रमण उपशमक वा क्षपक श्रेणीनिविर्षे पाइए है। जैसे श्रेणोविणे बंधरहित जो असाता ताका द्रव्य है सो बध्यमान जो स्वजातोय साता तोहिविर्षे संक्रमण कर है सो कहिए है साता निरंतर बंधनेका काल अंतर्मुहूर्त अर असाताका तीहिस्यों संख्यातगुणा सो दोऊनिकों मिलाय ताका भाग वेदनीय कर्मके द्रव्यकौं देइ अपने अपने काल करि गुणें सातावेदनीयका द्रव्य वेदनीयका द्रव्यके संख्यातवें भागमात्र आवै है अर असाताका तातै संख्यातगुणा आवै है सो श्रेणीविर्षे असे असाताका द्रव्य समय-समय असख्यातगुणा क्रम लोएं सातारूप हाइ परिणम है। तहां गुणसक्रमण जानना । असैं हो अन्यका यथासंभव जानना ।। ७६ ।। अथ स्थितिकांडकघातस्वरूपं निरूपयति पढमं अपरवरहिदिखंडं पल्लस्स संखभागं तु । सायरपुधत्तमेत्तं इदि संखसहस्सखंडाणि' ।। ७७ ।। प्रथममवरवरस्थितिखंडं पल्यस्य संख्येयभागं तु । सागरपृथक्त्वमात्रमिति संख्यसहस्रखंडानि ॥ ७७॥ सं० टो०-अपूर्वकरणप्रथमसमये क्रियमाणमवरं जघन्यं स्थितिखंडं पल्यसंख्यातैकभागमानं प तु पुनर्वर मुत्कृष्टस्थितिखंडं सागरोपमपृथक्त्वमात्रं भवति सा ८ यद्यपि तत्काले आयर्वजितानां सप्तानां कर्मणां स्थितिरन्तःकोटीकोटिर्भवति तथापि विशुद्धिपरिणामभेदवशात् कस्यचिज्जीवस्य कर्मस्थितिर्जघन्या अल्पांतःकोटी १. अपुवकरणपढमसमये टिदिखंडयं जहण्णगं पलिदोवमस्स संखेज्जदिभागो, उक्कस्सगं सागरोवमपुधत्तं । क० ० । जहण्णण ताव पलिदोवमस्स संखेज्जदिभागायाम द्विदिखंडयमागाएदि, दंसणमोहोवसामगपाओग्गसव्वजहण्णंत्तोकोडाकोडिमेत्तट्ठिदिसंतकम्मेणागदम्मि तदुवलंभादो। उक्कस्सेण पुण सागरोवमपुधत्तमेत्तायामं पढमट्ठिदिखंडयमाढवेइ, पुग्विल्लजहण्णट्टिदिसंतकम्मादो संखेज्जगुणट्टिदिसंतकम्मेण सहागंतूण अपुव्वकरणं पविटुस्स पढमसमये तदुवलंभादो। किं पुण कारणं दोण्हं णि विसोहिपरिणामेसु समाणेसु संतेसु धादिदसेसाणं टिदिसंतकम्माणं एवं विसरिसभावो त्ति णासंकणिज्जं, संसारपाओग्गाणं हेट्टिमविसोहीणं सव्वेसु समाणत्ते णियमाणुवलंभादो । जयध० भा० १२ पृ० २६० । ध० पु० ६, पृ० २२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy