SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ गुणश्रेणिरचना अस्मिन्नंतर्मुहूर्तमात्रे गुण्यश्रेण्यायाम प्रतिसमयमसंख्येयगुणितनिक्षेपाभ्युपगमात्, संख्यातावलिकालरर्वगुणकारसंयोगरूपेण प्रमाणराशिना भक्त तदेकभागमसंख्यातसमयप्रबद्धमात्रं गुणश्रेण्यादिनिषेके ददाति, भागहारभूतपल्यभागहारस्यासंख्येयस्य माहात्म्यादसंख्येसमयप्रबद्धमात्रं गुणश्रेणिप्रथमनिषेके निक्षिप्यत इत्यर्थः । ततो द्वितीयादिनिषेकेषु गुणश्रेण्यायामचरमनिषेकपर्यंतेषु प्रतिनिषेकमसंख्येयगुणितं द्रव्यं निक्षिप्यते । तत्रांकसंदृष्ट्या गुणश्रेणिनिषेकाश्चत्वारः । असंख्येयगुणकारसंदृष्टिश्चत्वारः । एवं च प्रथमे निषेके एको गुणकारः । द्वितीये चत्वारः । तृतीये षोडश । चतुर्थे चतुःषष्टिः । सर्वगुणकारसंयोग पंचाशीतिः । तत उपरितनस्थितिप्रथमनिषेके निक्षिप्तद्रव्य मसंख्येयगुणहीनं, कुतः ? उपरितन स्थितौ निक्षिप्तद्रव्यमिदं स १ १२ - इदं नानागुणहानिषु निक्षिप्यत इति ७ । ख । १७ । ओप प्रथमगणहानिप्रथमनिषेके 'दिवड्ढगणहाणिभाजिदे पढमा' इत्यभिप्रायेण द्वयर्धगणहान्या भक्त्वा द्विगणगुणहान्या अध उपरि च गुणयित्वा निक्षिप्यमाणे तद्रव्यागमनात् । ततो द्वितीयादिनिषेकेषु विशेधहीनक्रमेण अग्रे अ स्थापनावलि मुक्त्वा निक्षिपेत् । एवं गुणश्रेणिकरणप्रथमसमयापकृष्टत्रिद्रव्यनिक्षेपसंदृष्टि मूलग्रन्थे दृष्टव्या ॥७३।। स० चं०-गुणश्रेणिके अथि अपकर्षण कीया द्रव्य ताकौं प्रथम समयकी एक शलाका यातें दूसरेकी असंख्यात गुणी, यातें तीसरेकी असंख्यातगुणी औसैं अंत समयपर्यंत असंख्यातगुणा क्रम लीएं जे शलाका तिनिका जोड देइ ताकौं भाग दीएं जो प्रमाण आवै ताकौं अपनी-अपनी शलाकाकरि गुणें गुणश्रेणि आयामका प्रथम निषेकवि दीया द्रव्य असंख्यात समयप्रबद्धप्रमाण आवै है। जाते इहां भागहार पल्यके असंख्यातवां भागहीका है। बहुरि तातै द्वितीयादि निषेकनिवि द्रव्य क्रम” असंख्यातगुणा अन्तसमयपर्यंत क्रमतें जानना । औसैं गुणश्रेणि आयामके निषेकनिवि दीया द्रव्यका विभाग है। बहुरि उपरितन स्थितिविर्षे दीया द्रव्यकौं 'दिवड्ढगुणहाणिभाजिदे पढमा' इस सूत्रकरि साधिक ड्योढ गुणहानिका भाग दोएं ताका प्रथम निषेकवि दीया द्रव्यका प्रमाण हो है । सो गुणश्रेणिका अंत निषेकवि दीया द्रव्यके असंख्यातवे भागप्रमाण है । तातें प्रथम गुणहानिका द्वितीयादि निषेकनिविर्षे दीया द्रव्य चय घटता क्रम लीएं है। उपरि गुणहानि गुणहानि प्रति निषेकनिका आधा-आधा द्रव्य जानना । जैसे गुणश्रेणि करनेका प्रथम समयविर्षे अपकर्षण कीया द्रव्यकौं तीन जायगा दीया ताकी संदृष्टि आगें लिखेंगे तहां देखनी ।।७३।। पडिसमयमोक्कड्डदि असंखगुणियक्कमेण सिंचदि य । इदि गुणसेढीकरणं आउगवज्जाण कम्माणं' ।। ७४ ।। प्रतिसमयमपकर्षति असंख्यगुणितक्रमण सिंचति च । इति गुणश्रेणीकरणमायुष्कवानां कर्मणाम् ॥७४ ॥ सं० टी०-एवं प्रतिसमयं च गणश्रेणिकरणद्वितीयादिसमयेष्वपि गुणश्रेणिकरणकालचरमसमयपर्यंतेष १. तम्मि चेवापुव्वकरणस्स पढमसमए आउगवज्जाणं गणसे ढिणिक्खेवो वि आढत्तो ति भणिदं होइ। किमट्रमाउगस्स गुणसेढिणिक्खेवो णत्थि त्ति चे ? ण, सहावदो चेव । तत्थ गुणसेदिणिक्खेवपवृत्तीए असंभवादो। जयध० भा० १२, पृ० २६४ ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy