SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ लम्धिसार उदयावलेद्रव्यमावलिभजिते तु भवति मध्यधनम् । रूपोनाद्धवानार्धेनोनेन निषेकहारेण ॥७१॥ मध्यमधनमवहरिते प्रचयं प्रचयं निषेकहारेण । . गुणिते आदिनिषेकं विशेषहीनं क्रमं ततः ॥७२॥ सं० टी०-तदेकभागमात्रे उदयावलिसंबंधिद्रव्ये आवल्या भक्ते मध्यमधनं भवति स १२ ७ । ख । १७ । ओ प=al a रूपोनाध्वार्द्धन रूपोनगच्छार्धन ऊनेन रहितेन निषेकहारेण द्विगणगणहान्या तस्मिन् मध्यमधने भाजिते प्रचयो विशेषो भवति । स १ १२– तस्मिन् प्रचये द्विगुणगुणहान्या गुणिते आदिनिषको ७ । ख १७ । ओ । प=a८।१६-८ भवति स । ।१२-१६ ततो द्वितीयादिनिषेकेषु विशेषहीनक्रमेण निक्षिप्यते ७ ख । १७ । ओ। । =an८।१६-८ ट यावच्चरमनिषेकः रूपोनावलिमात्रविशेषहीनप्रथमनिषेकमात्रो भवति स व १२-१६-८ ॥७१-७२।। ७ । ख । १७ । ओ । = al८।१६-८ a स० चं०-तहां उदयावलीविष दीया जो द्रव्य ताकौं आवलीके समय प्रमाणका भाग दीएं मध्यधन आवै। बहुरि तिस मध्य धनकौं एक घाटि जो आवलीप्रमाण गच्छ ताका आधाकौं निषेकहार जो दोगुणहानि तामैं घटाइ अवशेषका भाग दीएं चयका प्रमाण आवै है। बहुरि तिस चयकौं दोगुणहानिकरि गुण आवलीके प्रथम निषेकविर्षे दीया द्रव्यका प्रमाण हो है तातै द्वितीयादि निषेकनिविष दोया द्रव्य क्रमतै एक एक चयकरि घटता प्रमाण लीए जानना। तहाँ एक घाटि आवलीमात्र चय घटै अंत निषेकनिविर्षे दीया द्रव्यका प्रमाण हो है । असे उदयावलीके निषेकनिविर्षे दीया द्रव्यका विभाग है ।।७१-७२।। ओकड्डिदम्हि देदि हु असंखसमयपबद्धमादिम्हि । संखातीतगुणक्कममसंखहीण विसेसहीणकमं ॥७३॥ अपकर्षिते ददाति हि असंख्यसमयप्रबद्धमादौ।। संख्यातीतगुणक्रममसंख्यहीनं विशेगहीनक्रमम् ॥७३॥ सं० टी०-पुनर्गुणश्रेण्यर्थमपकृष्टद्रव्यस्य असंख्यातलोकभक्तबहुभागद्रव्यमिदं स 2 १२ - = a ७ । ख । १७ ओ। प=a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy