SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ No.44 The Navalakha Jain temple Inscription Pali (1) ओं ॥ श्रीपल्लिकीये प्रद्योतनाचार्यगच्छे ब्र(व)द्धौ भादा मादाको तयोः श्रेयोर्थ लखमलासुत देशलेन रिख(2) भनाथप्रतिमा श्रीवितनाथमहाचैत्ये देवकुलिकायां कारिता संवत् 1151 आषाढ सुदि 8 गुरौ । No. 45 The Navalakha Jain temple Inscription Pali (1) ओं ।। संवत् 1201 ज्येष्ठ वदि 6 रवी श्रीपल्लिकायां श्रीमहावीरचैत्ये (2) महामात्य श्रीमानन्दसुत महामात्य श्रीपृथ्वीपालेनात्मश्रे योऽर्थ (3) जिनयुगलं प्रदत्तं । श्री अनन्तनाथ देवस्य ।। No.46 The Navalakha Jain temple Inscription Pali (1) ओं।। 1178 फाल्गुन सुदि 11 शनौ श्रीपल्लिका० श्रीवीरनाथ महाचैत्ये श्रीमदुद्योतनाचार्यमहेश्वराचार्याम्ना [ये] देवाचा र्यगच्छे साहारसुत पारसधणदेवौ तयोर्मध्ये ध(2) [ण] देवसुत देवचन्द्र पारससुत हरिचन्द्राभ्यां देवचन्द्रभार्या वसुन्धरिस्तस्या निमित्तं श्रीऋषभनाथप्रथमतीर्थङ्करबिम्बं कारितं ।। गोत्रार्थं च मंगलं महावीरः । 64 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy