SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ No. 47 The Navalakha Jain temple Inscription Pali ॥ॐ ह्री श्री नम: श्रीपातिसाह षुणसाह (?) विजयराज्ये संवत् 1686 वर्षे वैशाखसिताष्टमी शनिवासरे महाराजाधिराज महाराजाश्रीगजसिंहजीविजयराज्ये श्रीपालिकानगरे सोनिगरा श्रीजगन्नाथजीराज्ये उपकेशज्ञातीय श्रीश्रीमाल चण्डालेचागोत्रे सा० मोटिलभार्या सोभागदे पुत्र सा० डूंगर भ्रातृ सा० भाषर नामाभ्यां गरभार्या नाथलदे पुत्र रूपसी रायसिंघ रतना भाषरभार्या भावलदे पु० ईसर अटोल रूपा पूत्र टीला यतेन स्वश्रेयसे श्रीशान्तिनाथ बिम्बं कारापितं प्रतिष्ठितं श्रीचैत्रगच्छशार्दूलशाखायां राजगच्छान्वये भ० श्रीमानचन्द्रसूरितत्प? श्रीरत्नचन्द्रसूरि वा० तिलकचन्द्र म० रूपचन्द्रकृतेन प्रतिष्ठाकृता स्वश्रेयोर्थे श्रीपालिकानगरे श्रीनवलषाप्रासादे जीर्णोद्धारकारापितमूलनायकश्रीपार्श्वनाथ प्रमुखचतुर्विंशतिजिनानां बिम्ब [ नि] प्रतिष्ठापिता च सुवर्णमयकलशदण्डो रूप्य सहस्र 5 द्रव्यव्ययकृतेनात्र बहुपुण्यउपाजितं अन्यप्रतिष्ठागुर्जरदेशे कृता श्रीपार्श्वगुरुगोत्रदेवीश्रीअम्बिकाप्रसादात् सर्व कुटुम्बवृद्धि - यात् ॥ No. 48 Inscription from Shantinath temple Medta (I ) संवत् 1677 ज्येष्ठ वदि 5 गुरुवारे पातिसाहि श्रीजहांगीर विजयि राज्ये साहियादा साहिजहां राज्ये । प्रोसवालज्ञातीय गणधरचोपडागोत्रीय सं० नगा भार्या नयणादे ( II ) पुत्र संग्राम भा० तोली पु० माल्हा भा० माल्हणदे पु० देवा भा० देवलदे पु० कचरा भा० कउडिमदे चतुरंगदे पु० अमरसी भा० अमरादे पुत्ररत्न सम्प्राप्तश्रीअर्बुदाचलविमलाचल 65 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy