SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ तेजःपालस्य विष्णोश्च क: स्वरूपं निरूपयेत् । स्थितं जगत्त्रयीसूत्रं यदीयोदरकन्दरे ।।16।। जाल्हू-माऊ-साऊ-धनदेवी-सोहगा-वयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्तसोदर्यः ।।17।। एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ।।18।। अनुजन्मना समेतस्तेजःपालेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं मधुमासो माधवेनेव ।।1911 पन्थानमेको न कदापि गच्छे-दिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माध्वनि तौ प्रवृत्तौ ।।20।। इदं सदा सोदरयोरुदेतु युगं युगव्यायतदोयुगश्रि । युगे चतुर्थेऽप्यनघेन येन कृतं कृतस्यागमनं युगस्य ।।21।। मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ।।22।। एकोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ।।23।। धर्मस्थानांकितामुर्वी सर्वतः कुर्वताऽमुना। दत्तः पादो बलाद्वन्धुयुगलेन कलेगले ।।24।। इतश्चौलुक्यवीराणां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ।।25।। तस्मादनन्तरमनन्तरित प्रतापः प्राप क्षिति क्षतरिपुलवणप्रसादः । स्वर्गापगाजलवलक्षितशंखशुभ्रा बभ्राम यस्य लवणाब्धिमतीत्य कीत्तिः ।।26।। सुतस्तस्मादासीद्दशरथककुत्स्थप्रतिकृतेः प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । यशःपूरे यस्य प्रसरति रतिक्लान्तमनसामसाध्वीनां भग्नाऽभिसरणकलायां कुशलता ।।27।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy