SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आश्विनेयाविव श्रेष्ठौ कनिष्ठी गणशालिनी। सीहा-लाषाभिधौ धर्मध्यानप्रवरणमानसौ ।।34।। षट् सुता धनसिंहस्य मूर्ता [इव] षडर्त्तवः । विश्व-विश्वोपकारायावतीर्णाः पृथ्वी (थिवी)तले ।।35।। तेषामाद्यः साधुवी (:) जड इति विमलम (त) रयशःप्रसरः । गुणसागरः षिमधरः सज्ञ (ज्ज) नमान्यः समरसिंहः ।।361।। राजसमाजश्रेष्ठो विख्यातो (तः) साधुविजपालः । निपुणमतिर्नरपालः सुकृतरतो वीरधवलाख्यः ।।37।। स्वपितृश्रेयसे जीर्णोद्धारं ऋषभमन्दिरे । कारयामासतुर्लल्ल-वीजडौ साधुसत्तमो (मौ) ।।38।। वादिचन्द्र-गुणचन्द्रविजेता भूपतित्रयविबोधविधाता। धर्मसूरिरिति नाम पुरासीत (द्) विश्वविश्वविदितो मुनिराजः ॥39।। मूलपट्टक्रमे तस्य धर्मघोषगणार्यमा । बभूवुः शमसम्पूर्णा अमरप्रभसूरयः ।।400 तत्पट्टभूषणमदूषणधर्मशील :सिद्धान्तसिन्धुपरिशीलनविष्णुलीलः । श्रीज्ञानचन्द्र इति नन्दतु सूरिराजः पुण्योपदेशविधिबोधितसत्समाजः ।।41।। वसु-मुनि-तु(गु) रण-शसि (शि)वर्ष (र्षे) __ ज्येष्ठेसितिनर[व] मि सोमयुतदिवसे । श्रीज्ञानचन्द्रगुरुणा प्रतिष्टि (ष्ठि) तोऽर्बुदगिरौ ऋषभः ॥42।। 1378 ज्येष्ट (ष्ठ) सु(व) दि 9 सोमे No. 15 Lunig-Vasati Inscription V. E. 1287 वन्दे सरस्वती देवीं याति या कविमानसम् । नीयमाना निजेनेव यानमानसवासिना ।।1।। यः[क्ष]न्तिमानप्यरु [रणः] प्रकोपे शान्तोपि दीप्तः स्मरनिग्रहाय । निमीलिताक्षोपि समग्रदर्शी स वः शिवायास्तु शिवातनूजः ।।2।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy