SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तव (त) श्च भीमेन नराधिपेन स प्रतापभूमि (मि) विमलो महामतिः । कृतोबु(ऽर्बु ) दे दण्डपतिः सतां प्रियः प्रियम्वदो नन्दतु जैनशासने ।।8।। अशोकपत्रारुणपाणिपल्लवा समुल्लसत्केसरश्यं (सिं) हवाहना । शिशुद्वयांलकृतविग्रहा सती सतां क्रियाद्विघ्नविनाशमम्बिका ।।।। अथान्यदा तं निशि दण्डनायकं समादिदेश प्रयता किलाम्बिका । इहाचि (च) ले त्वं कुरु सद्म सुन्दरं युगादिभर्तु निरपायसश्रयः ।।10।। श्रीविक्रमादित्यनपाद् व्यतीतेऽष्टाशीतियाते (युक्त) शरदां सहश्र (स्र)। श्रीपादिदेवं शिखरे (5) बुदस्य निवेसि (शि)तं श्रीरि (वि) मलेन वन्दे ॥11॥ विघ्नाधि-व्याधिही या मातेव प्रणतांगिषु । श्रीपुञ्जराजतनया श्रीमाता भवतां श्रिये ।।12।। अचलेश-विशिष्टा(वशिष्ठा)नलतटिनी-मन्दाकिनी-विमलसलिला (नि) पुण्यानि यस्य शृने (गे) जयवि (ति) विविधानि तीर्थानि ।।13।। ॥अथ राजावली ।। वैरिवर्गदलने गततन्द्रश्चाहुवामकुलकैरवचन्द्रः । यो नदूलनगरस्य नरेश पासराज इति वीरवरोऽभूत् ।।14।। प्रबलवैरिदवानलवारिद: समरसिंह इति प्रथितस्ततः । महणसिंहभट: सुभटाग्रणी: पृथुयशा अजनिष्ट तदंगजः ॥1511 प्रतापमल्लस्तदनु प्रतापी बभूव भूपालसदस्सु मान्यः । वीरावतंसोऽजनि बीजडो (5)स्य मरुस्थलीमण्डलभूमिभर्ता ।।16।। प्रासन् त्रयस्तत्तनया नयाढ्या मूर्ताः पुमर्था इव भागभो (भोगभा) जः । प्राद्यो धरित्रीपतिरक्षपालः ख्यातः क्षितो(तौ) लुरिणगनामधेय (:) ।।17।। न्यायमार्गशिखरीमधुभासः कालवक्ष (त्क) वलयन्नरिव्रजम् । मण्डलीकपदवीमपालयल्लुढं इत्यभिधया धियां निधिः ।।18।। विपक्षनारीनयनाम्बुपूरैश्चकार यः कीर्तिलतां सपत्राम् । बभूव भूमिपतिलब्धमानो लुम्भाभिधानो जगदेकवीरः ।।19।। 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy