SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ (2) श्रीमहाराजकुल-श्रीलूण्ढाकस्य कल्याण विजयरा(3) ज्ये शासनपत्रमभिलिख्यते यथा ।। यत् पघारी कडूया (4) सुत लुणमाकेन देवश्रीआदिनाथ-नेमिनाथ-देवद्वयः (5) सेलहतां-कापडां ५ देवी [प्रत्ययं देय] द्र. २४ करणहत्तां (खंडित एवं अपूर्ण) ___No. 14 The Vimal Vasati Inscription ot V. E. 1378 ॥ई०।। श्रीअर्बुदतीर्थप्रशस्तिलिख्यते ।। अंगीकृताचलपदो वृषभासितोसि (धि)भूतिर्गणाधिपतिसेवितपादपद्मः । शम्भुर्युगादिपुरुषो जगदेकनाथः पुण्याय पल्लवयतु प्रतिवासरं स [:] ॥1॥ निबद्धमूलैः फलभिः सपत्र-द्र ( ) मनरेन्द्ररिव सेव्यमानः । पादाग्रजाग्रबहुवाहिनीकः श्रीअर्बुदो नन्दतु शैलराजः ।।2।। यस्मिन् विशिष्टा(वशिष्ठा) नलकुण्डजन्मा क्ष (क्षि)तिक्षतित्राणपरः पुरासीत् । प्रत्यथिसार्थोन्मथना [त्] कृताथी (र्थ:) क्षिताविह श्रीपरमारनामा ।3।। तदन्वये कान्हडदेव-वीरः पुरा विरासीव (त्) प्रबलप्रतापः । चिरं निवासं विदधान यस्य (वमुष्य) कराम्बुजे सर्वजगज्जयश्रीः ।।4।। तत्कुलकमलमरालः काल [:] प्रत्यर्थिमण्डलिकानाम् । चन्द्रावतीपुरीशः समजनि वीराग्रणीध (ध)धुः ।।5।। श्रोभीमदेवस्य नृपश (स्य) सेवा-ममन्यमानः किल धन्धुराजः । नरेशरोषाच्च ततो मनश्वी (स्वी) धाराधिपं भोजनृपं प्रपेदे ।।6।। प्राग्वाटवंशाभरणं बभूव रत्नं प्रधानं थि (वि) मलाभिधानः । यस्ते (त्ते) जसा दुस (स्स) मयान्धकारमग्नोऽपि धर्मः सहसा विरासीत (त्) ॥7॥ 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy