SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (2) जकुल-श्रीलूण्डाकल्याणविजयराज्ये सनियुक्त श्रीश्री करणे म. (3) हं श्री पूनसींहादि पंचकुलप्रतिपत्तौ धर्मशासनमभिलिख्य(4) ते यथा ।। श्रीअर्बुदगिरौ.........."महारा(5) जकुल-श्रीलूण्ढाकेन संसारासारतां स्वचित्त धृत्वा विम(6) लवसहिकायां देवश्रीआदिनाथनेमिनाथयोः पातुय(7) तु किंचितु कापड द्राम्म कणसक्त कस्ठितकवलप्रसृति (?) श्री च(8) न्द्रावतीयठकुरे (रः) कुमरश्च लभते तत्सर्व महाराजकुल(9) श्रीलूण्ढाकेन राजश्री बीजडबाई-श्रीनामलदेव्योः श्रेयोर्थ (10) प्राचन्द्राक्कं यावतु शासनं प्रदत्त । बहुभिः वसुधा भुक्ता राज(11) भिः सगरादिभिः । यस्य यस्य यदा भूमि (:) तस्य तस्य तदा फलं अस्मि(12) न् वंशो अ(श्योs)न्यवंसो(श्यो) वा अन्यो राजा भविष्यति तस्याहं करल(13) ग्नो तस्मै दत्तं प्रतिपालयेत् ।। वं(वि)ध्याटवी सु(षु) नो याति (ते यान्ति) सु भु(शुष्क) कोट(14) रवासिनः । कृष्ण सर्पा[:] प्रजान्यते देवदायो (या)पहा रिणः । न वि(15) षं विषमित्याहुर्देवस्वं विषमुच्यते । विषमेकाकिनं हन्ति देव त्यं (स्वं) (16) पुत्रपौत्रकम् ।। लिषितं लांपा माउ । सलषणसीहेन हीनाक्षरं। (17) कुमर डूगर (सिं) सीह । सेलः लूणसी: चाहिरि राउल आल्हाः (18) चा........................." (स) उत्र सूलुः सोर राम ।। ___No. 13 (1) ई० । संवत् 1372 वर्षे चैत्र वदि 8 बुधेऽद्य ह श्री (अ) र्बुदाय 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy