SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तेण सिरिकक्कुएणं जिणस्स देवस्स दुरिअरिणद्दलणं । कारावि अचलमिमं भवणं भत्तिए सुहजणयं ॥22।। अप्पिअमेय भवरणं सिद्धस्स धणेसरस्स गच्छम्मि । तह संत जम्ब अम्बयवणि भाउडपमुहगोट्ठीए ।।23।। श्लाध्ये जन्मकुले कलङ्करहितं रूपं नवं यौवनम् । सौभाग्यं गुणभावना शुचिमनः क्षान्तिर्यशो नम्रता ।। No.3 The Shantinath temple Inscription of Diyana (Sirohi) V. E. 1024 (967 AD) ॐ ॥ विष्टितकुले गोष्ठ्या बि (व)द्ध मानस्य कारितम् । [सुरूपं] मुक्तये बिम्बं कृष्णराजे महीपतौ ।। अ (प्रा)षाढ सु (शु)द्धषष्ठ्यां समा सहस्र जिनैः समभ्यधिके (1024)। हस्तोत्तरादि संस्थे निशाकरे [रित] सपरिवारे ।। [ना वा] हरे रं-: नरादित्यः सुशोभनां घटितवान् । वीरनाथस्य शिल्पिनामग्रणीः पर[म्] ॥ No.4 The Abu Inscription of V. E. 1201 भ्राजद्भास्वत्क (रक) बुराभतनुभृत्संसारभीमार्णवे, मज्जज्जन्तुसमाजतारण महाप्रौढकयानोपमः । .... .... .... .... ................................................."श्रीनाभिसनजिनः ।।1।। श्रीश्रीमालकुलोत्थनिर्मलतरप्राग्वाटवंशाम्बरे भ्राजच्छीतकरोपमो गुणनिधिः श्रीनिन्नकाख्यो गृही। आसीद् ध्वस्तसमस्तपापनिचयो वित्तो वरिष्ठाशयः, धन्या (न्यो) धर्मनिबद्धसु (शु) द्धद्विषि (धिष) रणः स्वाम्नाय __ लोकाग्रणीः ।।2।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy