SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भावनाए भवभीलनिव-कहा २० अन्नया रज्जचिंतायगं अमच्चं मोत्तूण मइसायरेण समं चलिओ देवदिण्णकुमारो नियदेसाभिमुहं । कमेण वहतो पत्तो नियनयरे, आवासिओ बाहिरुज्जाणे, समागओ पच्चोणीए सयलसामग्गीए पिया, सुहमुहुत्ते पवेसिओ नियमंदिरे, कओ महामहूसवो, समाणंदियाणि जणणि-जणयाणि, पणया अमच्च-सामंताइया, समाणंदियाओ नियदंसणेण अट्ठारस वि पगईओ, साहिओ पुच्छंताण अम्मा-पिईण सव्वो वि नियवइयरो, तेहि वि आणंदजलभरभरियलोयणेहिं गाढमालिगिओ चुंबिओ य मुद्धाणे, पमाणीकओ सयलपयोयणेसु कालं गमेइ। ___अण्णम्मि दिणे कलिंगाहिवेण नियमामगेण सीहविक्कमाभिहाणेण रयणपुराओ पेसिओ सुगुत्तो नामामच्चपुत्तो समागओ, दोवारियसूईओ पविट्टो दिट्ठो देवसारराया । भुत्तावसाणे पुच्छिओ आगमणकारणं । तेण वि पणामपुरस्सरं भणियं--"देव ! कूमारमामगेण सीहविक्कमेण भणियं," अत्थि मे कणयमालाए देवीए दुहिया कणयसुंदरी नाम, सा जइ तुम्हाण सम्मयं ता कुमारस्स दिज्जउ।" राइणा भणियं-"को कल्लाणे विरोहो?।"तओ समाहूओ जोइसिओ, निरूविओ परिणयणगमणवासरो, सम्माणिऊण पेसिओ अमच्चसुओ, पारद्धा महया विच्छड्डेण विवाहसामग्गी। तओ पसत्थदिणे चउविहबलपरिवारिओ रयणपुरं पइ चलिओ देवदिण्णकुमारो, कमेण वहंतो पत्तो रयणपुरं। विवाहिया महइमहूसवेण कणयसुंदरी, आगओ सनगरं मणुयभवदुल्लहं विसयसुहमणुहवंतस्स वच्चंति वासरा। अण्णम्मि दिणे पंचत्तमुवगओ देवसारराया। मयकिच्चाणि काऊण मंति-सामंतेहिं महाविभूईए अहिसित्तो महारायपए देवदिण्णकुमारो। जम्मंतरसुचरियतवाणुभावेण अपत्थियागयाहिं चेव अहमहमियाए वरिज्जइ समन्नयवंससमभवाहिं रायकण्णाहिं । अप्पयासेणेव उवणमंति विवक्खधराहिवा। जाओ चउरज्जाहिवई राया। मणुयभवपसंसणिज्ज विसयसुहमणुहंवतस्स कमेण जाया चत्तारि पुत्ता--- वसंतसिरीए वसंतराओ, मलयसिरीए मलयकेऊ, अवंतिसिरीए अवंतिबद्धणो, कणयसुंदरीए कणयकेऊ। परिणयवएण पधज्ज गहिउकामेण देवदिन्ननराहिवेण महाविभूईए अहिसित्तो बंगाहिवत्तणे वसंतराओ, अंगाहिवत्तणे अवंतिवद्धणो, कलिंगाहिवत्तणे कणयकेऊ इयररज्जे पुण मलयकेऊ । अप्पणा वि महाविभूईए निक्खंतो सागरायरियसमीवे, गहियदुविहसिक्खो अहिगयसुत्तत्थो विहिय विविहतव-चरणो सामनपरियायं परिपालिऊण कयक्खामणो समाहिमरणेण मरिऊण उक्कोसाउओ अच्चए सुरवरो जाओ। भोत्तण तत्थ सुरसुहाइंचओ समाणो महाविदेहे वासे कुंडवद्धणे नयरे राया भविस्सइ । एवं सुहपरंपराए कइवयभवग्गहणेहिं सिज्झिस्सइ । कम्मट्ठमलकलंको अणेगभवकोडिसंचिओ घणियं। तवतवणतवियतणुणो जीवसुवण्णस्स परिगलइ ।।३२८।। ता तवह तवमुयारं अगाहसंसारतारणतरंड'। मणुय-सुरासुरसोक्खं भोत्तूणं जेण जाह सिवं ॥३२९।। मावणाए भवभीरूनिव-कहा इयाणि भावणाए दिळंतो भण्णइ-अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे सुरसेलो विव विबुहाहिडिओ, मयलंछणो विवाणंदियबहो, गरुडो विव दियविसरसेविओ, सूसमाकालो विव पणट्ठोवसग्गो, ललियकामिणीकडक्खो विव समयणो, विसमसरो विव सयलजणहिययट्रिओ, सुरहिमासो विव अणुदिणं पयडियमहसवो, कइलासो विव ईसराहिदिओ कुरू नाम जणवओ। अवि यउसभस्स पयावइणो सुयस्स नामेण कूरुनरिंदस्स। लोयम्मि सूप्पसिद्धो कूरु त्ति जयपायडो देसो ॥३३०।। तत्थ य महामुणिविलसियं पिव विणिज्जियासेसविसयं, जिणिदसमवसरणं पिव बहुसावयं, महुमहदेहं पिव लच्छीसमालिंगियं गयपुरं नाम नयरं । जत्थ णं सीलमेवाभरणं जणाणं, देवगुरुपणमणमेव सीसालंकारचूडामणी, सुभासियायण्णणमेव कण्णालंकारों' परकलत्ताणवलोयणमेव' नयणमंडणं, परदव्वाभिलासविणियत्तणमेव सूइत्तणं, धम्मोवएसवयणे चेव वल्लहत्तणं, संतोसे चेव महालाभो, जिणवंदणच्चण-नमसणं चेव निरुवमसूह, जिण-साहुदाणविहाणमेव दव्वसंचओ, साहुजणवीसा मणायाससंजायसेयजलं चेव तित्थण्हाणं नियमज्जायापरिपालणमेव महावसणं, गुणिगणगहणम्मि चेव मुहरया, दाणसहावम्मि चेव गुरुयया, सत्थत्थवियारण ए चेव चिता। जत्थ चलंति तुंगदेवउलधयवडग्गाणि न उण जणजंपियाणि खलवियारो पीडिज्जंततिलेसू न उण लोएसु । अवि य-- १. सार सायर तरं.पा./२. नाम पुरव० पा.। ३. त्तावली पा० । ४. वयणं पा ५. तोसो चे. पा.. ६. मणाकरणायास पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy