SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २६ जुगाइजिणिद-चरियं कयं । पुच्छिओ हं राइणा-"कि निमित्तं तए इमीए मुद्दारयणं गहियं ?" मए भणियं -"महाराय ! न मए गहियं।" राणा भणियं-"किमेसा पयंपद?" मए भणियं-"न याणामि ; " मयणमंजरीए भणियं-"अरे पयडतक्कर ! महारायस्स वि पुरओ अलियधिट्टिमं करेसि? जइ एयमग्णहा भवइ ता सत्तवीणिया संचिओ मह अत्थो तह संतिओ. अट एवं एवं चेव ता तुह सत्थे जो अस्थो सो सव्वो वि मह संतिओ।" मए भणियं-"एवं चेव । समागया मयणमंजरी रायपुरिसेहि समं मह सत्थे। खणमेतं इसो तओ निरूविऊण सहत्थठवियं व गहियं मंजसमझाओ महारयणं, दंसियाणि रायपुरिसाण नियनामक्खराणि, जणसमक्खं गहिओ सब्बो वि तीए मह अत्थो । अहं पि खीणविहवो विहलरुक्खो ब्व विहंगेहि मक्को सयलपरियणेण पिउसयासं पि लज्जाए अचयंतो गंतुं एत्थेव ठिओ। एस मह दुज्जायजसस्स वश्यरो असओ चेव सोहणो।" कुमारेण भणियं-"भद्दमह ! मा विसायं करेहि । जओ भणियं-- वसणम्मि ऊसवम्मि य एगसहावा हवंति सप्पुरिसा। जारिसओ च्चिय उदए अत्थवणे तारिसो सुरो ॥३२५।। चंदस्स खओ न हु तारयाण रिद्धी वि तस्स न हु ताणं । गरुयाण चडणपडणं इयरा पुण निच्चपडिया य ।।३२६।। वसणम्मि समावडिए पयई नहु कह वि सप्पुरिसो मुअइ । राहुमुहगहियमुक्को वि तवइ सूरो धरावी ॥३२७।। इच्चाइ समासासिऊण धरिओ नियसमीवे चेव कुमारेण सेट्ठिसुओ। बीयदिणे निमंतिओ अंगवद्धणेण भोयणटा कुमारो, भत्तो सपरियणो, तरंगणावज्जियहियएण दिन्ना नियसुया अवंतसिरी अंगवद्धणेण, धरिओ तत्थेव कइवयदिणाणि। अण्णम्मि दिणे विसूइयादोसेण उवरओ अंगवद्धणो। 'अपुत्तो', त्ति अहिसित्ताणि दिवाणि । तेहि वि इओ तओ भमिऊण देवदिनो चेव पडिबन्नो। अहिसित्तो मंति-सामंताईहि महारायपए, वसीकओ अंगाजणवओ। अण्णम्मि दिणे भणिओ मइसायरो राइणा--"सेट्ठिसुय! महासत्थ-सन्निवेसं काऊण अंगउरपच्छिमदिसाभाए आवासं गिण्हसू, सत्थसामिओ अण्णो कायब्वो, अप्पणा पच्छन्नेण अच्छियव्वं, मयणमंजरी वि जं कि पि तुह सत्थमागया पच्छन्नं मयइ तं गहेऊण अलक्खियं चेव तीसे घरे मोत्तव्वं, तओ तीसे घरसारो नियदविणं च ते संतियं भविस्सइ।" दिण्णा सामग्गी राइणा । पच्चासण्णगामे गंतूण कयसत्थो निवेसिया वरसत्यवाहो समागओ अंगउरं, आवासिओ अवरदिसाए। सोऊण सत्थं समागयं पुन्वपओगेणेवागया मयणमंजरी। ठिओ पच्छन्नो मइसागरो। निमंतिओ नियघरागमणेण तीए सत्थवाहो। पडिवण्णं तेण। दिदि वंचिऊण अवल्ला मज्झे छूढं तीए नियमुद्दारयणं । गया सत्थबाहेण सह नियघरं । मइसागरे णावि गहिऊण अवल्लाओ मयणमंजरी नामंकियं मुद्दारयणं समप्पियं नियपच्चइयपुरिसस्स, भणिओ य-"गच्छ तूमं सत्थवाहेण सम, तह कह वि जयव्वं जह अलक्खियं चेव केणइ मयणमंजरीमंदिरे वीसमइ।" तेण वि तहेव कयं। कओवयारो समागओ नियसत्थं सत्थवाहो। मयणमंजरीए वि पुव्वपओगेण कओ कोलाहलो। नीयादंडवासिएण नरवइसमीवं । भणिया महाराइणा--"किमेयं समाउला?" तीए भणियं-"सत्थवाहमिसेण को वि मे महारयणं गहाय गओ।" राणा सकोवमिव भणिओ तलवरो-"अरे ! एरिसी ते नयररक्खा, तुरियमाणेसु तं सत्थवाहतक्करं। "तेण वि लहं चेव आणिओ। राइणा भणियं-"सत्थवाह! कि निमित्तं तए इमीए मुद्दारयणं हरियं?" सत्थवाहेण भणियं-"संतं पावं।" मयणमंजरीए भणियं--"महाराय ! किमन्नो वि को वि चोरियं करियं कहेइ, विसेसओ अणेगाड-कवडभरिओ वणियजणो।" सत्थवाहेण भणियं --"आ पाये ! नगरनिद्धमणसमा वि होऊण वणियजाई दूसेसि?" ईसि हसिऊण भणिय महीवइणा-“भो वणियसुय ! जइ कह वि तुह सत्थे इमीए मुद्दारयणं भविस्सइ ता तुह को दंडो?" तेण भणियं-- "सयलसत्थदविणस्स एसा सामिणी, जइ पूण इमाए चेव घरे भविस्सइ ता इमाए को दहो?" मयणभंजरीए भणियं"सत्तवेणीसमज्जिया कणयकोडी मह घरे तीए तुम सामिओ।" तओ पहाणरायपुरिससहिया गया सत्थवाहसत्थं, निरूवियं समंतओ सत्यवाहमंदिरं, विसेसेण अवल्लाओ, न लद्धं कत्थ वि मुद्दारयणं । विलक्खवयणा दिसामंडलं पलोयंती भणिया सत्यवाहेण--"संपयं ते घरं गम्मउ।" तहेव गयाणि, इओ तओ निरूविऊण थेववेलं पल्लंकमज्झाओ कढियं मइसायरपुरिसेण मुद्दारयणं; दंसियाणि मयणमंजरीनामक्खराणि रायपुरिसाण । तेहि वि कहियं राइणो। राइणा वि मुद्दावियं मंदिरं, निद्धाडिया नयराओ मयणमंजरी, दिण्णं मइसायरस्स मयणमंजरीमंदिरं। मइसायरो वि नियदविणजायं मयणमंजरीदविणं च करगयं काऊण रायसम्मओ परमपमोएण कालं गमेइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy