SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जुगाइजिणिंद-चरियं महंतजाणवत्तगयमप्पाणयं सुमिणए, पासिऊण य पडिबुद्धो । 'किमयं?' ति चिताउरो जाव चिइ ताव पढियं अवसरागएण मंगलपाढएण कुमयवणमसोहं पउमसंडं सुसोह, अमयविगयसोयं घूय-वक्काण वक्कं ॥ पसिढिलकरजालो जाइ अत्थं मयंको । उदयगिरिसिरत्थो भाइ भाणू पसत्थो ॥५३॥ सेविज्जती वि सया दिणे दिणे जा नव व्व पडिहाइ । धुम्मावियनयणजुया मुच्चउ निद्दा तह पिया य ॥५४॥ तं सोऊण उदिओ धणो। कयगोसकरणिज्जो पणओ देव-गुरु-पाय-पंकयाणं, उवविट्ठो उवरिमभूमियाए, समाहूओ सुमिणसत्थ-पाढगो । निवेइओ तस्स सुमिणओ । तेण भणियं--"सत्थवाह ! संसार-जलहिजाणवत्ततुल्लेण सियवसणपुरिसाहिट्टिएण धम्मेण ते अचिरा संबंधो भविस्सइ । तओ संपूइऊण विसज्जिओ सुमिण-पाढओ । अप्पणा वि सुह- . सुमिण-दसणाणंदियहियएण अत्थत्थिणा देसंतरं गंतुकामेण अकयकालक्खेवं कओ गणिम-धरिम-मेज्ज-पारिच्छेज्जचउन्विहभंडसंगहो । घोसावियं च सव्वत्थ नयरे डिडिमेण--"भो भो कप्पडिय-तडिय-किवण'-वणीमग-पंगलंधलय-दीणाणाहकारोडिय-पासंडिणो! सूर्णतू सव्वे वि भवंतो, धणो सत्थवाहो वाणिज्जेण वसंतउरं पइ पत्थिओ, जो तेण सह वच्चइ तस्स खाणेण वा पाणेण वा ओसहेण वा भेसज्जेण वा जाणेण वा छत्तेण वा दंडेण वा उवाहणाहिं वा अण्णेण वा जो जेण (विणा) विसूरइ तस्स तं संपाडेइ, रोगाउरस्स वा थक्कस्स वा मग्गपणट्ठस्स वा उदंतं च वहइ ।" एवं घोसणं सोऊण के वि पओयणवसेणं, के वि देसंतरदसणकोउगेणं, के वि तित्थजत्ताए, के वि अथिरचलणत्तणओ; एवमेव संचलिया बहवे कप्पडिय-तडियादओ। धणो वि पसत्थवासरे कयमंगलोवयारो, पढंतेहिं दियवरेहिं, गिज्जतेहिं मंगलेहिं, थुणंतेहिं मंगलपाढएहि,दितो दीणाणाहाण महादाणं, सम्माणितो सूहि-सयणवग्गं गंतुण ठिओ नयरबाहिं पत्थाणे । मिलिओ सव्वो वि सत्थजणो । साहियं सत्थपउत्ति-निउत्तमाणिभद्दाभिहाणपुरिसेण सत्थवाहस्स । तओ धणवयणेण भिच्च-पुरिसा सत्थं संवाहिउमाढत्ता । तं जहाढोयह ढोरबइल्ले भंडीओ भरह पवरभंडस्स । लद्देह गोजुयाणे पल्लाणह वेसर-तुरंगे ॥५५॥ आरोवेह खराणं लगडाउ कमलगाण मलवाओ। संबलय-पोट्टले संजमितु रंडाओ चंडाओ ॥५६॥ एवं समत्थसत्थे घोसित्ता सत्थवाह-वयणेणं । पहया पयाण-भेरी भंकारव-भरिय-भुवणयला ॥५७॥ खर-करह-महिस-वेसर-गोणय-मणुया रवेण रुंदेण । कण्णवडियं न सुम्मइ वयणं सथिल्लयजणेण ॥५८॥ एत्थंतरम्मि समागया धम्मघोससूरिणो । दिट्ठो धणसत्थवाहो । वंदिया तेण । पुच्छिया समागमण-कारणं । आयरिएहिं भणियं--"अम्हे वि भवओ सत्थेण वसंतपुर गंतुमिच्छामो ।" धणेण भणियं-"को कल्लाणे विरोहो?" भणिओ सहावेऊण सूयारो--"अरे ! तए जहावसरं सूरीणं असणाइ (यं) संपाडेयव्वं ।" सूरिणा भणियं-"सत्थवाह ! अकयमकारियमसंकप्पियमामकंद-मूल-फलाइवज्जियं असणाईयं जईणं कप्पं, जलं पि नइ-कृय-तलागाइगयं असत्थोवयं न कप्पइ ।" धणेण भणियं--"जं कप्पइ तं भे वियरिस्सामि, पयद्रह ।" चलिओ सत्येण सम भयवं सिरिधम्मघोससूरी वि । बहसीसतारयजुओ सारयसोमो व्व सोममुहो ||५९।। उप्फिडइ पडइ धावइ दुइंत-बइल्ल-पहयरो धणियं । भीओ भएण भरयं पाडिय नासेइ (दसो) दिसं ॥६॥ दिणयरकरसंतत्तो बहुभारक्कंत-वेविर-सरीरो । निल्लालियग्गजीहो निवडइ महिसो महीवर्से ।।६।। दुइंत-रासहारोवियाए लगडाए निवडिओ थेरो । थरहरइ छिन्नपण्णं' व पवणसंगेण संकुचिओ ॥६२।। रे रे ! रत्तच्छमहंततिक्खसिंगो तुरंगमस्सुवरि । रूसिउ धावइ महिसो धा धाह धरेह रज्जूए ॥६३।। एवंविहवयण-परंपराए कोलाहलं करेमाणो। जलनिहि-पयपूरो विव चलिओ सत्थो सुवीसत्थो ।।६४।। महमले सत्थाहो पिट्ठीए माणिभद्द-वरवणिओ। वामेण दाहिणेण य तरयगया जंति सत्थभडा ।।६५।। . १. सोहं जे० । २. ण निवसणपु० पा० । ३. किविण पा० । ४. पतं पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy