SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २५८ जुगाइजिणिदचरियं अच्चंतभीमो एस भवजलहीसमुद्दपडियरयणमिव दुल्लहं माणुसत्तणं, जम्मो मरणकारणं सरयब्भविन्भमं जोव्वणं, करिकन्नचवलाओ लच्छीओ, विसं व मुहमहरा परिणामविसमा विसया पराभवपंचाणणनिवासठाणं, दारिदकंदरा खणमित्तदिटुनट्टा सुहिसयणसंजोगा, अणिट्टाणिसंपओगा अविच्छिन्नवंछा पाणिणो, हरिदारागोवमाणि रमणीयणपेमाणि, सुलहाओ आवयाओ, मरणदच्छाओ लच्छीओ, आमघडगयजलं व खणे खणे खिज्ज आउयसलिलं, सकज्जपरायणा सुहिसयणबंधुणो, अणुमग्गलग्गा धावइ सयलजीवाण जरा-रक्खसी, ता परिक्खिऊण पडिवज्जेयव्वो भावसारंरागाइरहिओ अरिहंतदेवो देवबुद्धीए परमपोयकप्पाभवन्नवनिवडियाणं संमग्गकड्ढगा, मिच्छत्तंधलयाणं परमसत्थाहकप्पा, संसाराडविनिवडियाणं पडिवज्जेयव्वा गुरुबुद्धीए सिद्धिसुहसाहणसमुज्जया सुसाहुणो सोयव्वं तयंतिए सयलसुहनिबंधणं सव्वण्णुवयणं, भावेयव्वो तयत्थो, जइयव्वं तयणुसारेण सयल किरियासु, कायब्वो कोहाइकसायनिग्गहो, वज्जेयव्वा दुज्जणजणसंसग्गी, परिहरियव्वो चउगइ-पहपाहुडभूओ पमाओ, जइयव्वं गुणाणुरागे, कायव्वं दुक्खिएसु सकरुणं माणसं, भावेयव्वो सव्वजीवेसु मेत्तीभावो, भवियव्वं उदारासएण, न पम्हुसियव्वं परसुकयं, लज्जियव्वं नियगुणविकत्थणेण, गहेयव्वं दिसिपरिमाणं, कायव्वो भोगोवभोगाइनियमविभागो, परिवज्जियव्वो सव्वाणत्थपरंपराकारणमणत्थदंडो, निवेसियव्वो समभावरूयसामाइए अप्पा, उज्जमियव्वं पव्वदिणेसु पोसहाइसविसेसं धम्माणुट्टाणे, पयट्टियव्वं पोसहपारणगेसु साहजणसमुचियसंविभागो, कायव्वो जहासत्तीए जिणभवणाइसु दव्वविणिओगो, उच्छहियव्वं जइजणवेयावच्चाइकरणिज्जे, निरूवियव्वा सभूमिगाणुसारेण अभिग्गहविसेसा, परिहरियव्वाणि अट्टरुदाणि, झाइयव्वाणि धम्मसुक्काणि, न मोत्तव्वो अपुव्वपाढसमुज्जमो, तवियव्वं कम्मवणगहणदहणदच्छं जहासत्तीए तवोवहाणं, तसियव्वं परलोगस्स निरंभणिया कुपहपयट्टाइंदियतुरंगमा, वसे कायव्वो धम्मारामवणमवणेतो दुट्ठमणमक्कडो, न लंघियव्वा उचियपडिवत्ती, कायव्वं दक्खिण्णदक्खं माणसं, समुज्जमियव्वं पवयणसमुण्णईए, कायव्वा. सुगुरुसमीवे निरवज्जपव्वज्जा पडिवत्तिमणोरहा, पइदियहं सरियव्वाइं पुव्वपुरिससुचरियाई, भवियव्वं तब्बहुमाणपरेहिं । किंच जम्मजरामरणपियविप्पओगकरिमयरकच्छभाइण्णे । संसारमूलमिच्छत्तसलिलसंदोहदुत्तारे ॥३०८७।। अन्नाणमारुयफुरियपसरंतपयंडपावकल्लोले । माणमहीहरविसमे चिंत्तावत्ते भवसमुद्दे ॥३०८८॥ मोहेणमोहिया लोह-लोहिया नियडिनियडिया संता । मा निवडह भो भव्वा लद्धे सद्धम्मबोहित्थे ॥३०८९॥ अह भणइ भरहनाहो--'भयवं ! इह भारहम्मि वासम्मि । कइ तित्थयरा कड चक्किणो य अन्ने भविरसंति ।। तह तेसिं नामाई वण्णपमाणं च अंतरं आउं । गोत्तपुरमाइपियरो परियायगई य साहेसु ।।३९९०।। अह भणइ रिसहनाहो आजोयणगामिणीए वाणीए । भरहेसरतेवीसं होहिं तिन्ने जिणवरिंदा ॥३०९१।। छक्खंडपुहइवइणो नवनिहिवइणो य भवणविक्खाया । चक्कहरा एक्कारसअन्ने भरहे भविस्संति ।।३०९२।। अजिओ संभवनामो अभिनंदणजिणवरो तहा सुमई । पउमप्पहो सुपासो ससिप्पहो पुप्फदंतो य ।।३०९३॥ सीयलजिणवरवसहो सेज्जंसजिणो य वासपूज्जो य । विमलजिणिदोऽणतयजिणो य धम्मो तहा संती ॥३०९४।। कुंथू अरो य मल्ली मुणिसुब्वयजिणवरो नमिजिणो य । नेमिजिणिंदो पासो तेवीसइमो महावीरो ॥३०९५।। तेवीसाए जिणाणं एवं नामाइं तुज्झ कहियाइं । संपइ वण्णविभागं नरिंदनिहुओ निसामेसु ॥३०९६।। चंदप्पहसुविहिजिणा तुसारगोखीरहारसरिवण्णा । पउमाभवासुपूज्जा नवरविकिरणारुणच्छाया ॥३०९७।। सुव्वयनेमिजिणिंदा तमालदलवहलकज्जलच्छाया । मल्लीपासो य तहा नीलुप्पलदलपियगाभा ।।३०९८।। अवसेसा तित्थयरा होहिंति सूजच्चकंचणच्छाया । एसो वण्णविभागो अजियाईणं जिणिदाणं ॥३०९९।। १. न लंधणीया पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy