SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ भरहचक्कवट्टिस्स वण्णओ १७३ पस। चिंचइयदंडं मिओ आययवट्ट-लटू-अरविंदकण्णियसमाणरुवं वत्थिप्पएसे य पंजरविराइयं महारिहं विविहभत्तिचित्तं मणिरयणकिरणसंवलियसूरकरनिरुद्धलोयलोयणालोयं रायलच्छिचिधं अज्जुणसुवन्नपंडुरपडपच्चत्थुयपट्टिदेसभागं अहियसस्सिरीयं सारय-निसायरविमलपडिपुन्नचंदमंडलसमाणरुवं नरिंदवामप्पमाणपवित्थरं कुमुयसंडधवलं सूरायवसीयवायरयरेणु निवारणासहं सुप्पमाणदंडं जम्मंतरोवज्जियतवगुणेहि लद्धं सुदुल्लह अप्पपुण्णाणं वग्घारिय मल्लदामकलावं दिव्वं छत्तरयणं परामुसइ। से वि छत्तरयणे रन्ना परामुटु समाणे खिप्पामेव साहियाइं बारसजोयणाई तिरियं पवित्थरइ खंधावारस्स उरि ठाइ। तए णं से भरहे राया मणिरयणं परामुसइ परामुसित्ता छत्तरयणस्स वत्थिभागंसि ठवेइ । तम्मि य चम्मरयणेसु खेत्ते विव सालिजव-गोहुम-मुग्ग-मास-तिल-कुलत्थ-सट्ठिग-निप्फाव-चणग-कोदव-कोत्थुभरि-कंगु-पमुहाई धन्नाई उदयंते सूरिए वावियाणि अत्थमंते लुणियाणि पुणियाणि गाहावइरयणाणुभावेण उवभोगारिहाणि हवंति। हरियाणि वि विविहजाईणि अल्लक-मूलग-हलिद्दा-लाउय-तउस-पणस-कालिंग-माउलिंग-कविट्ठदाडियमअंब-अंबलियपमुहफलविसेसे कंदविसेसे य बहुप्पयारे तम्मि चेव दिणे उप्पज्जति । गाहावइरयणगुणेण भुज्जति। तए णं से भरहे राया चम्मरयणसमारुढे छत्तरयणेण संबुयसिरे मणिरयणपणासियंधयारे सुहं सुहेणं सत्तरत्तं परिवसइ। न वि से खुहा न वि तिसा नेव भयं नेव विज्जए दुक्खं । भरहाहिवस्स रन्नो खंधावारस्स वि तहेव ।।१६७३।। तए णं तस्स भरहाहिवस्स सत्तरत्तंसि परिणममाणंसि अयमेयारूवे संकप्पे समप्पज्जित्था--केस णं एस पावे! मम अभिभविउकामे सत्तरत्तं मुसलप्पमाणाहिं धाराहि निरंतरं वासिउमारद्धे?" तए णं भरहस्स चित्तं जाणित्ता सया सन्निहिया सोलसदेवसहस्सा सन्नज्झिउं पवत्ता यावि होत्था। तओ ते देवा संनद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टीया गहियाउहप्पहरणा समुद्दीवियकोवानलरत्तच्छुदुप्पेच्छा मेहमुहनागकुमारंतियं पाउन्भवित्था । एवमाहंसु---"हं भो मेहमुहा! किण्णं तुब्भे न याणह भरहरायं महिड्ढियं महाणुभावं महेसक्खं नो खलु सक्का भरहे राया केणइ देवेण वा, दाणवेण वा, मारित्तए वा, पडिसेहइत्तए वा, तहा वि य णं कुवियकयंतकडक्खकवलिया तुब्भे एवं करेह, तं एवमवि गए कज्जे इतो खिप्पामेव अवक्कमह, अह नो अज्जेव पासह । अत्थमियमत्तणो जीवलोयं । एवं सोऊण ते मेहमुहा भीया तत्था तसिया उविग्गा उब्भंतलोयणा खिप्पामेव तं मेहाणीयं संहरंति साहरित्ता आवाडचिलायसगासं गच्छति । ताण सव्वं जहसुयं साहेति भणंति य--गच्छह णं तुब्भे देवाणुप्पिया! उल्लपडसाडगा अबद्धकच्छागा पंचवन्नाई रयणाई गहाय पंजलिउडा पायवडिया भरहरायाणं सरणमुवेह । पणिवइय-वच्छला खु उत्तमपुरिसा, नत्थि भे भरहस्स रन्नो अंतियाओ भयं ति भणिऊण जामेव दिसि पाउब्भूया तामेव दिसि पडिगया। ते वि चिलाया एवं बुत्ता समाणा उल्ल पडसाडगा अकयकच्छा बंधणा पहरणरहिया नाणाविहोवायणाणि उवणित्ता मत्थए अंजलि कट्ट पायवडिया एवं वयासीवसुधर! गुणधर! जयधर! हिरि-सिरि-धी-कित्तिधारय ! नरिंद! लक्खणं सहस्सधारय ! 1 नायमिणं जह तुम जे उ ॥१६७४।। हयवइ ! गयवइ ! नरवइ ! नवनिहिवइ ! भरह वासपढमवई : बत्तीसजणवयसहस्सरायसामी! चिरं जीव । १६७५।। पढमनरीसर ! ईसर ! हियईसर ! महिलिया सहस्साणं । देवसय सहस्सीसर ! चोद्दसरयणीसर ! जसंसी ॥१६७६।। सागरगिरिपेरंतं, उत्तरपाईणमभिजियं तुमए। तं अम्हे देवाणुप्पियस्स विसए परिवसामो ॥१६७७।। अहो! णं देवाणुप्पियाणं इड्ढी जुई जसे बले वीरिए पुरिसक्कारपरक्कमे दिद्रा देवाणुप्पिया णं सामग्गी पूरिसक्कारपरक्कमे य । तं खामेमु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! नाइभुज्जो एवं करणयाए त्ति कट्ट, पायवडिया सरणमुवेति । तए णं से राया तेसिं अग्घं पडिच्छइ, पडिच्छित्ता एवं वयासी--गच्छह णं भो! तुब्भे मम बाहुच्छायापरिग्गहिया निब्भया निरुव्विग्गा सुहं सुहेणं परिवसह। नत्थि भे कुओ वि भयमत्थि त्ति कटु सक्कारेइ सम्माणेइ, २ ता पडिविसज्जे । तए णं सेणावई भरहादेसेण पूव्वभणियविहाणेण दोच्चं पि पच्चथिमिल्लं सिंधुनिक्खुडं सागरगिरिमेरागं १. रायमिदं णे चिरं धारे। जंबु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy