________________
१७२
जुगाइजिणिंदचरियं
हीणपुन्नचाउद्दसे अम्ह विसयं महया बलसमुद्दएणं हव्वमागच्छई” त्ति कटु अन्नमन्नस्स एयमट्ठ पडिसुणिति, पडिसुणित्ता संनद्धबद्धकवया उप्पीलियसरासणपट्टीया गहियाउहपहरणा भरहस्स अग्गाणीएण सद्धि संपलग्गा यावि होत्था तं अग्गाणीयं हयमहियनिवाडियवीरसत्थं मुसुमरियधयपडायं निवडिय रहकुवरंकं दिसीयं दिसो दिसि पडिसेहिंति । तए णं से सुसेणे सेणावई अग्गाणीयं हयमहियजोहसंघायं निवडियधयपडागं विछत्तसामियं हरिणजूहगं पिव सीहनायभयदुयं दिसोदिसिं पलायमाणं दळूण कोवानलपज्जलियंगे जमभड ब्व रत्तच्छदुप्पेच्छे कयसन्नाहे असीइ मंगुलमूसियं नवनउई अंगुलपरिणाहं अट्ठसयंगुलमाययं बत्तीसंगुलमुसियसिरं चउरंगुलकण्णायं वीसइअंगुलबाहागं चउरंगुलजन्नुयं सोलसअंगुलजंघागं चउरंगुलमूसियखुरं मुत्तोली संवत्तवलियमझं इसिं अंगुलपणयपटु सन्नयपट्ठ संगयपटु पसित्थपट्ट विसालपट्ठ वेत्तलयकसनिवायअंकेल्लणपहारपरिवज्जिययंगं तवणिज्जथासगं अहिलाणं, नवकणयविचित्तरयणरज्जुयपासं कंचण-मणिकणगपयरग नाणाविह-घंटियाजालमोत्तियाजालगेहिं परिमंडियपटु पंचवन्नमणिरयणखचियवरकणयमंडियमुहं कणयमयपउमकयतिलयं चारुचामरवियिकन्नपूरागं वज्जाउहबोहणं पिव चक्कहरपुन्नपगरिसागरिसियं महियलमोइन्नं घोणा विणिस्सरंतपवणपसरेण महीमंडलवित्थारमिव पिबंतं खरखुरचंचुपुडेहिं धरणितलं अभिहणमाणं दोवि या चलणे जमगसमगं मुहाओ विणिग्गमंतं व सिग्घयाए मुणालतंतुउदगमवि निस्साए वि पक्कमंतं जाइकुलकलंकवज्जियं पसत्थबारसावत्तयविसुद्धलक्खणं मेहा वि भद्दगं विणीयं तणुयतरसुकुमारलोमणिबद्धच्छवि सुजायं मणपवणगरुलजइणवेगं मुहुत्तमेत्तेण वि लंघियाणेगजोयणसयमाणमेइणीतलं उदग-हुयवह-पासाण-पंसु-कद्दम-सक्कर-वालुइल्लतडकडगविसमपन्भारगिरिकंदरीसु पव्वयदुग्गेसु य नित्थारणा समत्थं अणमंतसामंतवणगहणदावानलं अणेगसमरलद्धविजयं सिरियाभिसेयठाणमिव जंगमं सुजायजोव्वणत्थसुय पेच्छनीलवन्नं कमलामेलं नाम आसरयणं सुसेणे सेणावई समारूढ़े। कुवलयदलसामलं पयडियपउरपोगरं सत्तुजणविणासणं कणगरयणमंडियपग्गहं नाणामणिभत्तिचित्तं पहोयमिसिमिसिंततिक्खधारं लोए अणोवमाणं वरवइरभेययं सव्वत्थमप्पडिहयसामत्थं पन्नासंगुलदीहं सोलसअंगुलाई वित्थिन्नं अद्धंगुलपिंडं । भणियं च---
पन्नासंगुलदीहो सोलससो अंगुलाई वित्थिन्नो। अद्धंगुलबाहल्लो जेटुपमाणो असी भणिओ ।।१६७२॥ तमसिरयणं नरवइस्स हत्थाओ घेत्तूण सुसेणसेणावई आवाडचिलाएहिं सद्धिं संपलग्गे यावि होत्था। तए णं ते चिलाए हयमहियवीरनिवाडियधयचिंधे छिन्नछत्तदंडे दिसोदिसि पडिसेहेइ । तए णं ते आवाडचिलाया वरागा भीया तत्था तसिया उव्विग्गा अत्थामा अपुरिसक्कारपरक्कमा 'अधारणिज्जमिति कट्ठ अणेगाई जोयणाई अबक्कमंति, अवक्कमित्ता एगयाओ मिलंति, मिलित्ता जेणामेव सिंधूमहानई तेणामेव उवागच्छंति, उवागच्छित्ता वालुया संथारए संथरंति, संथरित्ता तत्थ दुरुहंति उत्ताणगा अवसणा कुलदेवए मेहमुहे नागकुमारे देवे मणसी करेमाणा करेमाणा अट्ठमभत्ताई गिण्हंति गिण्हिता तच्चित्ता तम्मणा वालुया संथारोवगया चिट्ठति । तए णं तेसिं चिलायाणं अट्ठमभत्तंसि परिणममाणंसि तेसिं देवाणं आसणाणि चलंति। ओहिं पउंजंति पासिंति सिंधुपुलिणवाल्या संथारोवगए आवाडचिलाए। तओ मेहमहा देवा अन्नमन्नं सहावेंति मंतियं पाउब्भवंति, अंतलिक्खपडिवन्ना एवं वयासी-“भणह भो! किं करेमो? के भे हियइच्छिए अत्थे?" तए णं ते चिलाया मेहमुहनागकुमारदेवदंसणेण करगयं कज्जसिद्धिं मन्नेमाणा हरिसवसविसप्पमाणहियया उम्मुहा अंजलिं मत्थए कट्ट एवं वयासी-“एसणं केइ अपत्थियपत्थिए केण वि अणइक्कंतपुव्वं अम्ह विसयमागए तं तहा करेह जहा नागच्छइ" त्ति । तए णं ते देवा आवाडचिलाए एवमाहंसु-“एस णं देवाणुप्पिया; भरहे नामं राया मणुसिंदे चाउरंतचक्कवट्टी अप्पडिहयसासणे महिड्ढिए महज्जुईए महेसक्खे नो खलु एस सक्को केणइ देवेण वा, दाणवेण, वा सत्थपओगेण वा, अग्गिपओगेण वा, विसपओगेण वा, मंतपओगेण वा, तंतप्पओगेण वा, विज्जासामत्थेण वा उद्दवित्तए वा पडिसेहित्तए वा, तहा वि य णं तुम्ह पियट्टाए एयस्स उवसग्गं करेमो" ति कटु तेसिमंतियाओ अवक्कमंति, अवक्कमित्ता सव्वओ समंता खंधावारनिवेसस्स उप्पिं ठिच्चा जमगसमगं जुगमुसलमुट्रिप्पमाणमेत्ताहिं धाराहिं सत्तरत्तं जाव महावासं वरिसिउमारद्धा। तए णं से भरहे राया निरंतरं वासंसित्ता चम्मरयणं परामुसइ से वि य णं परामुढे समाणे साहियाणि दुवालसजोयणाणि खिप्पामेव तिरियं पवित्थरइ तए णे से भरहे राया सयलनियखंधावारसहिए चम्मरयणे दुरुहइ दुरुहित्ता सावेसमाणसे नरवसभे नरवई नवनवई सहस्सकंचण-सलागपरिमंडियं निव्वणसुपसत्थ-विसिट्र-लट्र-कंचणउमणिरयण१. गुलसोणीको। जंदू. अट्ठगुल बा. जे. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org