SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सिरिरिसहसामिवण्णणं १४१ सारही आसि, तत्थ मए वइरसेण तित्थयरो तित्थयरलिंगेण दिट्ठो त्ति वइरनाभ य पव्वयंते अहं पि पव्वइओ। सुयं मए तत्थ वइरसंगतित्थयरसमीवे जहेस वइरनाभो भरहे पढमतित्थयरो भविस्सइ, तं एसो सो भगवं ति । एत्थंतरे कुमारस्स एगो पुरिसो खोयरसभरिएण घडएण समागओ । उवायणीकाऊण कुमारस्स गओ । तं समयं सामी वि तत्थागओ । तओ हरिसवस-विसप्पंतपयडपुलएण परमाए भत्तीए बहुमाणविसेसनिवडतबाहसलिलेण सेज्जंसकुमारेण उक्खित्तो इक्खुरसघडो । तं गहाय भगवंतमुवट्रिओ-"भयवं! कप्पइ ?" ताहे सामिणा अरत्तचित्तेण पाणी पसारिओ कुमारेण सव्वो वि निसट्ठो पाणीसु, अच्छिद्दपाणी भयवं, उवरि सिहा, आचंदसूरं वट्टइ न य बिंदू वि धरणीए निवडइ । भगवओ एसा लद्धी न उण सामन्नपुरिसाण । भगवया सो रसो पारिओ, तओ पंचदिब्वाणि पाउब्भूयाणि । तं जहा-वसुहारा वुट्ठा, चेलुक्खेवो कओ, सभाहयाओ देवदंदुहीओ, गंधोदयं सुरभिकूसुमवासं च बुठं, 'अहो महादाणं अहो महादानं एवं दिज्जइ एवं दिन्नं बहु फलं होइ धन्नेणं सेयंसेकुमारेण पुण्णेणं संयंसे कुमारे कयत्थेणं संयंसे कुमारे, कयलक्खणेणं सेयंसे कुमारे, सुलद्धेणं सेयंसे कुमारे णं माणुस्सए जम्मजीवियफले जेण अयाणुयजणमझे जाणुएण होऊण तिहुयंणलग्गणखंभविज्झसो दुक्करतवचरणसोसियसरीरो संवच्छराओ भयवं रिसहसामी पाराविओ। एवं गयणंगणे सुरासुरेहिं महिभंडले मणूसेहिं समुग्घुटुं। तओ तं देवसंनिवार्य भगवओ पारणगं च सोऊण लोगो सेयंसघरमागओ। ते य कच्छ-महाकच्छा गंगादाहिणकूलनिवासिणो तावसा सोमप्पहपमहारायाणो य सेज्जंसकुमारमवट्रिया । ताहे सेज्जंसो ताण पुरओ पन्नवेइ--“एवं भिक्खा दिज्जइ न उण हिरण्णसुवन्नाइयं । घरंगणमागयाण जईण भिक्खाए दिनाए सोग्गइं गम्मइ । तओ ते वि विम्हियमाणसा सव्वे वि पुच्छंति--"कुमार! कहं तुमे जाणियं जहा सामिस्स भिक्खा दायव्व ?" त्ति । सेज्जंसो भणइ-"जाईसरणेण अहं सामिणा सह अट्ठभवगहणाणि हिडिओ। तओते संजायकोऊहला भणंति--"कुमार! इच्छामो नाउं अट्ठसु भवगहणेसु को तुम सामिणो अहेसि ?" तओ सो तेसिं पुच्छंताणं अप्पणो सामिस्स य ललियंगयसयंपभाइअट्ठभवसंबद्धं कहं कहेइ जाव सामि सव्वदाओ चविऊण तित्थयरो जाओ। अहं पूण सामिणो चेव पपूत्तो सेज्जंसो त्ति' तेसिं च तिण्ह वि सुमिणाणं इमं फलं-'जो मए सामवन्नो पव्वओ सूमिणे दिठो, सो एस भयवं तव-सुसिय-सरीरो ईसि विवन्नछाओं इक्खु रसैण मए पाराविओ । अहिययरं सोहिउमारद्धो-जो पुण राइणा महप्पमाणो पुरिसो सत्तुसेन्नेण समं एगागी सुमिणे जुज्झंतो सच्चविओ सो वि एस चेव भयवं तस्स अट्रकम्मसत्तसेनेण सह संगामितस्स पारणयसंपयाणेण मए सणिज्झं दिन्नं, जं पुण सुबुद्धिसेट्टिणा आइच्चमंडलाओ रस्सिसहस्सभंडलं निवडतं दिळें मए ह खुत्तं तस्स वि एस भावत्थो-- आइच्चसमो सामी रस्सिसहस्समंडलसमं केवलनाणं तं च मए भगवंतं पारावयं तेण समद्धरियं जओ पंथसमा नत्थि जरा दारिद्दसमो य परिब्भवो नत्थि । मरणसम नत्थि भयं छहा समा वेयणा नत्थि ॥११९८।। त नत्थि जं न वाहइ तिलतुसमेत्तं पि एत्थ कायस्स । सण्णिझं सव्वदुहाई देंति आहाररहियस्स ॥११९९।। गलइ बलं उच्छाहो अवेइ सिढिलेइ सव्ववावारे । नासइ सत्तं अरई विवड्ढए असणरहियस्स ॥१२००।। तिहुयणलग्गणखंभो अतुलबलपरक्कमो महासत्तो । निरुवक्कमाउओ तह मरणं तं तेण नो पत्तो ॥१२०१।। सम्मत्तनाणचरणा निव्वाणपसाहगा सुए भणिया । ताणाहारो देहो देहाहारो य आहारो ॥१२०२।। असणाइपयाणेणं पीई जो जणइ जइ जणस्सह । सो परलोए पावइ पीईओ पीवरतरीओ ॥१२०३।। तं सुणिय जणो सव्वो हट्रपहट्ठो पणटू-अविवेओ । निय निय ठाणेसू गओ सेज्जंसपसंसणासत्तो ॥१२०४॥ संसारम्मि असारे सारो सेज्जंस! तुज्झ परजम्मो । जेण तए पढमगुरु पढम पाराविओ उसभो ॥१२०५।। बहुपुन्नपावणिज्ज रिसहजिणो वरिसपारणे पत्तं । इक्खु रसो वरदाणं परिसुद्धं नवहिं कोडीहिं ।।१२०६।। सज्जंसो पुण दाया अणुसमयविसुज्झमाणपरिणाभो । एवंविहसामग्गी पुन्नेहिं विणा न संपडइ ॥१२०७।। पत्ते वि पत्ते सुलह न वित्तं, वित्त विपत्ते न हुएइ चित्तं । तिण्हं पि जस्सह हवेज्ज जोगो, सुबुद्धिमं सो च्चिय पुण्णवंतो ॥१२०८।। भणियं च-- संतं बज्झमणिच्चं पत्ते पत्तम्मि जो न वियरिज्जा वराओ सील कह दुद्धरं धरिही ॥१२०९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy