SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणयं १३३ धन्या सा रजनी स एव समयः शस्तः स वंद्यः क्षण:, पक्ष: सोप्रतिपक्ष एव सफलो मासोऽप्ययं पूण्यभाक । श्लाघ्या सो ऋतुरुत्तमं च तदहः श्रेष्ठः स संवत्सरो, यत्र त्वं वनजाक्षमादृशजनैः सम्यग्दृशा दृश्यसे ।।४।। लब्धं जन्मफलं दृशा तव विभो यद् पमालोकितं, जाते त्वग्दुणवर्णनामृतभृते पुण्यास्पदं श्रोतसी । स्नात्र सद्गुणपात्रहेमकलशः कृत्वा कृतार्थों करो, पादौ निर्दयनर्तनाचलशिरः संपातपूताविमौ ।।५।। कि कल्याणमयी किमुत्सवमयी किं सर्व संपन्मयी, किं वा नंदमयी किमुद्यममयी किं तारतेजोमयी ॥ कि वा प्रीतिमयी सुधारसमयी किं वाग्मयी कि मयी, ज्ञाता नो मयका प्रमोदवसतः स्वामिन्नियं शर्वरी ॥६॥ संसारांबधि यानपात्रमवत: त्रात: त्रिलोकी गुरो, लोकधारविशालनिर्मलयशः स्वर्गापवर्गप्रदः । श्रीमन्नाभिकुलांबरैकशशभृत् पुण्योपलभ्य प्रभो, शीघ्रं मे शिवदो भवत्रिभुवने त्वत्तः फलं देहिनाम् ॥७॥ लब्ध्वा द्वादश मे प्रकल्पितफले कल्पे प्रसूतिर्मया, लब्धः सर्वसुरासुराधिपतिषु प्राज्यः प्रभो प्रौढिमा । लब्ध भूरिसुखं तथापि च हहा किंचिन्न लब्धं मया, त्वत्पादस्थितये जगत्त्रयपते भक्तिन लब्धा यदि ।।८।। . सुरासुराधीशनत क्रमाय शांतात्मनै भूतलमंगलाय । प्रनष्टधर्मोद्धरणक्षमाय, युगादि देवाय नमोऽस्तु तुभ्यम् ॥९॥ रागद् हे निर्जितमोहशत्रवे द्वेषद्विषे संसृति सिंधुसेतवे । तमोभिदे दुर्जयकामकेतवे नमोऽस्तु तुभ्यं जगदादिवेधसे।।१०।। आनंदाहतदेवदुंदुभिरवैरापूर्णकर्णान्तरो, गंधर्वो बुर तुंबुरुप्रभृतिभिः प्रारब्धगीतोत्सव: नृत्यद्देववधूपदप्रहृतिभिः, किं चिच्चलन्मंदरः, तूर्णं ताडितकल्मषो भवतु नो नाभेयजन्मोत्सवः ॥११॥ संसारांभोधिमध्ये विषयविषधरैनिर्दयं दश्यमानो, रागांधो धर्मबंधो विधुरितहृदयो दुस्थितो दुर्विकल्पः ॥१२॥ त्राणार्थी स्वामिनं त्वां त्रिजगदधिपतिं प्राप्य याचेहमेकं, आसंसारं शरण्ये त्वयि मम महती भावतो भक्तिरस्तु ।।१३।। श्रीमानगुण वद्धमान मुनिनाथ मज्जनं भवतः । कर्ममलापगमकृते भवतु सदा जीवलोकस्य ॥१४॥ इत्यादि गंभीरमनोभिरामः वृत्तविचित्रः सुकविप्रणीतैः । संवेगसारैः सरलरुदारैः स्तुति विधायो पररामशक्रः ॥१५॥ तओ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे विणयविहियंजली भत्तिभरपुलइयंगे पज्जुवासेइ । एवं पाणयाइया वि देविंदा निय निय परिवारसहिया जहा अच्चुओ तहा भगवओ मज्जणं करेत्ता तहेव भगवंतं थोऊण पज्जुवासिति । एवं भवणवइ-वंतर-जोइसि इंदा वि पत्तेयं पत्तेयं सूरपज्जवसाणा निय निय परिवारसहिया भगवओ जम्माभिसेयं उवट्ठवेंति । तए णं से ईसाणे देविदे पंच ईसाणिदे विउव्वेइ । एगणं तित्थयरं गहाय सीहासणं निसन्ने । बीएणं आयवत्तं धरेइ । तइयचउत्थेहिं चामराओ गिण्हइ । पंचमेण सूलपाणी पुरओ चिट्ठइ । तएणं सक्के देविंदे देवराया आभिओगिए देवे आणवेइ आणवेइत्ता एवं वयासी-"खिप्पामेव भो देवाणुप्पिया ! महत्थं महग्धं महारिहं भगवओ जम्माभिसंयं उवट्ठवेह ।" ते वि तहेव उवट्ठवेंति । तए णं से सक्के तित्थयरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वेइ सेए संखदलसंनिकासे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तए णं तेसिं चउण्हं वसहाणं अट्टहिं सिंगग्गेहिंतो' अढतोयधाराओं निगच्छंति तए णं ताओ अट्टतोयधाराओ उड्ढं वेहायसं उप्पयंति उप्पइत्ता एगओ मिलायंति मिलाइत्ता मद्धाणंसि निवडंत्ति। तए णं से सक्के सपरिवारे महया महया अभिसेएणं तित्थयरमभिसिंचइ । जहा अच्चुओ तहेव सव्वं काऊण तित्थयरं वंदइ नमसइ वंदित्ता नमंसित्ता पंचसक्के विउब्वइ-एगेणं तित्थयरं गिण्हइ, बीएणं आयवत्तं धरेइ, तइयचउत्थेहि १. सिंगग्गेसु जे० । २. राओ उड्ढवेहाय जे० । Jain Education International For Private & Personal Use Only •www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy