SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणयं १२९ विमाणं विउव्वाहि विउव्वित्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणाहि।" सो वि तहेव करेइ । तस्स णं दिव्वजाणविमाणस्स' तिदिसिं तिण्णि ति-सोवाण पडिरूवगा। तेसि णं पडिरूवगाणं पुरओ पत्तेयं पत्तेयं तोरणे ।तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे सिया। से जहा नामए आलिंग-पुक्खरे इ वा, समकरयले इ वा आयंसमुहे इ वा दीविय-चम्मे इ वा अइसमे पण्णत्ते । सेणं मज्झभाए अणेगभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं सस्सिरिएहिं सउज्जोएहिं सुहफासेहिं नाणाविहपंचवण्णेहि मणीहिं उवसोहिए । तस्स णं बहुसमभूमिभागस्स मज्झदेसभाए एत्थ णं एगे पेच्छाघरमंडवे सिया। तस्स णं मंडवस्स समरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागसि महं एगा मणिपेढिया सिया। अट्ठजोयणाई आयामविक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमई पासाइया दरिसणिज्जा अभिरूया पडिरूवा। तस्सुवरि महेगे सिंहासणे। सव्वरयणामए। तस्सुवरि महेगे विजयदूसे सव्वरयणामए । तस्स मज्झभाए एगे वइरामए अंकुसे। एत्थ णं महेगे कुंभिक्के मुत्तादामे । से णं अण्णेहिं तदद्धच्चत्तप्पमाणेहिं चाहिं अद्धकुंभिक्केहिं मुत्तादामेहि सव्वओ समंता संपरिखित्ते। ते णं दामा तवणिज्ज-लंबूसगा सुवष्ण-पयरग-मंडिया नाणा-मणि-रयण-विविह-हारहारउवसोहिया इसिं अण्णमण्णमसंपत्ता पुवाइएहिं वाएहि मंद मंदं एइज्जमाणा सुइसुहयरेणं चित्तनिव्वुइकरेणं सद्देणं ते पएसे आऊरेमाणा आऊरेमाणा अईव-अईव उवसोहेमाणा-उवसोहेमाणा चिट्ठति । तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुत्थिमेणं एत्थ णं सक्कस्स चउरासीए सामाणियसाहस्सीणं चउरासीइभद्दासणसाहस्सीओ पुरत्थिमेणं अट्ठण्हं अग्गमहिसीणं । एवं दाहिणपुरत्थिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं। दाहिणणं मज्झिमाए चोद्दसण्हं देवसाहस्सीणं, दाहिणपच्चत्थिमेगं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं, पच्चत्थिमेणं सत्तण्हं अणियाहिवईणं। तए णं तस्स सीहासणस्स चउद्दिसिं चउण्डं चउरासीणं आयरक्खदेवसाहस्सीणं । चउरासी भद्दासप्पसाहस्सीओ होत्था। तए णं ते आभिओगियदेवा जहा इ8 सव्वं काऊण सक्कस्स साहिति । तए णं से सक्के हरिसवसविसप्पमाणहियए दिव्वं जिणिदाभिगमणजोग्गं सव्वालंकारविभूसियं उत्तरवेउव्वियं रूवं विउव्वइ विउन्वित्ता अट्ठहि अग्गमहिसीहिं सपरिवाराहि नट्टाणीएणं गंधव्वाणीएण य सद्धि तं विमाण अणुप्पयाहिणी करेमाणे पुब्विल्लेण तिसोवाण गेणं दुरुहइ दुरुहिता सीहासणंसि पुरत्थाभिमुहे निसण्णे । तए णं सामाणियाण वि चउरासी सहस्सा उत्तरेणं तिसोवाणेण दुरुहित्ता पत्तेयं पुवन्नत्थेसु भद्दासणेसु निसीयंति । अवसेसा देवा य देवीओ य दाहिणिल्लेणं तिसोवाणेणं दुरुहित्ता पुव्वनत्थेसु भद्दासणेसु पत्तेयं पत्तेयं निसीयंति। तए णं सक्कस्स तंसि दुरूढस्स दप्पणाइया अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपत्थिया। तयणंतरं भिंगारछत्तण्णकलसाइया। तयणंतरं जोयणसहस्सूसीए गगणतलमणुलिहंते अणेगकूडभियासयसहस्सपरिक्खित्ते दिव्वे महिंदज्झए । तयणंतर' सुरूवनेवत्थपरिहत्थियवेसा सव्वालंकारविभूसिया पंचअणिया पंचअणियाहिवइणो । तयणंतरं बहवे आभिओगिया देवा य देवीओ य सएहिं सएहिं रूवेहिं, सएहिं सएहिं बलेहिं सएहि सएहिं निओगेहिं सक्कं देविदं पुरओ मग्गओ पासओ अहाणुपुव्वीए संपट्ठिया । तए णं से सक्के तेणं पंचाणियपरिक्खित्तेणं पुरओ पकड्ढिज्जमाणेणं महिंदज्झएणं अट्ठहि अग्गमहिसीहिं सपरिवाराहिं नट्टाणीएणं गंधव्वाणीएणं चउरासीए सामणियसाहस्सीहिं चउगुणाए चउरासीए आयरक्खदेवसाहस्सीणं तात्तिसगाए देवाणं अण्णाहि य सोहम्मकप्पवासिदेवाणं य देवीण य बहहिं कोडीहिं सद्धि संपरिवडे सवाए इड्ढीए सम्वेणं बलेणं सव्वेणं परक्कमेणं दिव्युत्तरनिनाएणं फोडते अंबरतलं सोहम्मकप्पस्स मज्झं मझेणं तं दिव्वं देविढि उवदंसेमाणे उवदंसेमाणे जेणेव सोहम्मस्स उत्तरिल्ले निज्जाणमग्गे तेणेव उवागच्छइ उवगच्छित्ता जोयणसयसाहस्सिएहिं विग्गहेहिं ओवयमाणे य वीईवयमाणे य ताए उक्किट्टाए दिव्वाए देवगईए वीईवयमाणे वीईवयमाणे तिरियमसंखिज्जाणं दीवसमूहाणं मज्झं मज्झेणं जेणेव नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छाइ उवागच्छित्ता तं दिव्वं देविड्ढि दिव्वं जाणविमाणं पडिसाहरमाणे परिसाहरमाणे जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव विणीयभूमी जेणेव भगवओ जम्मण-भवणे तेणेव उवागच्छइ उवागच्छिता तं भवणं तेणं दिव्वेणं जाण विमाणेणं १. दिव्वस्स जाण पा० । २. इट्ट कायब्बं काऊण पा० । ३.सुरूव नेवच्छ हत्थ परिवत्थिय जे०। ४. नट्टव्वाणिएणं पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy