SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणयं १२३ तओ साहिऊण अत्ताणयं पणमिऊण तित्थयरसहियं मरुदेवि। एवं थुणिउमाढत्ताधारिति सेसगब्भे रमणीओ जिणवरं तु विरलाओ। पुव्व च्चिय जण दिसा दिवसयरं न उण अण्णाओ ॥१११८।। धारेसि नूण तं चिय फुरंतवरनाण-दसणं पुत्तं । मोत्तूण अह च सिद्धि सिद्धका धारिलं तरइ ॥१११९।। एवंविहवयणेहि देवि थोऊण सह जिणिदेणं । सुमिणफलं तित्थयरो होही भणिउं सुरवरिंदा ॥११२०।। नंदीसरम्मि गंतुं सासयजिणपडिमपूयणं काउं । निय निय परियणसहिया जहागयं पडिगया सव्वे ॥११२।। पुण्णे परे पवित्ते कल्लाणे मंगले सिवे धन्ने । सव्वट्ठसिद्धमजहत्यमेव जायं जिणे चविए ॥११२२।। इय बद्धमाणसूरीहि विरइए रिसहनाहचरियम्मि । चवणं, ता पुटवभवा, भणिया पढमम्मि अहिगारे ।।११२३।। जिणजम्मकल्लाणयं-- नारय-तिरिय-नरामर-चउसुपि गईसु पसरिओ हरिसो । सद्धम्म बंधवे महिलम्मि रिसहे समवइण्णे ॥११२४।। गब्भो विहु गरुयाणं आणंदं देइ सयलजीवाणं । मेहंतरिओ वि ससीकुमुयवणं कि न वियसेइ ॥११२५॥ होही नाहो अम्हाण संपयं बहुगुण त्ति तुट्टाहि । हल्लफलाहिं भमिउं भुवणे तव संजमसिरीहि ॥११२६।। सन्नाण-दिव्वदंसण-चरित्तलच्छीहिं पत्तपइयाहिं । पढम चिय हरिसविसंतुलाहिं महमहियमेयाहिं ॥११२७।। उदयाभिमहे रिसहे असमत्थं नियपहुं निएऊण । मिच्छाइवेरिवग्गो लग्गो पडिवक्खसेवाए ॥११२८॥ भयभीयं मिच्छत्तं सम्मत्तं सरइ अविरई विरई । अन्नाणं सन्नाणं सरइ पमाओ वि अपमायं ॥११२९।। कोहाइया कसाया खंताइ सरंति संकिया पावा । दुहजोगा सुहजोगे सरइ अहम्मो वि वरधम्म ॥११३०॥ तिहुयणजगडणमल्लो कामो निक्काम-सरणमावण्णो । दोसो पियं' पवण्णो रागो वि विराग' मल्लीणो ॥११३२॥ तिहयणपयडपयावे सद्धम्मधुरंधरे जिणे जाए । मोहमहानरवइणो खलभलिओ सव्व खंधारो ॥११३२॥ गब्भगयम्मि जिणिदे जणणी जय-जीव-बच्छला जाया । अहव महापुरिसाणं अवयारो कस्स न हियाय ॥११३३।। तओ सक्काएसेण नियभत्तिबहुमाणेण य अणवरयं संविउमाढत्ता सुरासुरा जिण-जणि । तहा जिण-जणणीवासभवणे अवणेति पंसु-तिण-कट्ठाइयं वाउकुमारसुंदरीओ, वरिसंति गंधोदयं मेहकुमारकामिणीओ, मंचंति दसद्धवण्णकुसुमवरिसं ऊऊलच्छीओ, उवणेति आयंस जोइसरमणीओ, पडिच्छंति आणं वरविलयाओ, संथणंति तियस-संदरीओ। एवं च देवयाहिं सेविज्जमाणा, बहजणेण पसंसिज्जमाणा, जियलोएणं आणंदिज्जमाणा, बंधयणेणं सलहिज्जमाणा, किन्नरविलयाहिं उवगिज्जमाणा, पुरिसित्थीहिं वंदिज्जमाणा' वंदियणेण संथुव्वमाणा, अवमाणियदोहला, सहसहेणं गर्भ वहमाणा सोहिउमाढत्ता--कहं । मज्झट्टियगब्भसमुच्छलंतलायण्णपंडुरकवोला । जलयावलि व्व रेहइ मज्झट्ठिय: चंदकरधवला ॥११३४।। पडिबद्धगब्भगरुई वद्धंतपओहरा मणभिरामा । पाउससरि व्व छज्जइ निव्ववियासेस जियलोया ।।११३५।। अह मासाण णवण्हं दिणाण अद्धट्ठमाणचेत्तस्स । बहुलस्स अट्ठमीए पुव्वासाढाहिं नक्खत्ते ।।११३६।। सुद्धमियंक णहयलसिरि व्व रयणं समुद्दवेल व्व ! कप्पतरूं वसुधरणी जिणचंदं जणइ मरुदेवी ।।११३७॥ दिसाकुमारीकयजम्ममहिमा-- एत्थंतरम्मि सज्जणसहावो व्व आणंदियजियलोओ, वियंभिओ सुरहिमारुओ, सुकयपुंजेहिं व पावनिवहं अवहरियं रयनियरं वाउकुमारेहि, मणिचरिएणं पि व निव्ववियरयपसरेणं सित्तं गंधोदएणं, महियलं मेकुमारदेवेहिं, तियसिंदधणविब्भमाई विमुक्काई दसवण्णाइं कुसुमाइं उउलच्छीहिं । तेणं कालेणं तेणं समएणं अहोलोग-वत्थव्वाइयाओ, वररूवधारिणीओ, छप्पण-दिसाकूमारि-मयहरियाओ, विउवियदिब्वसरीरसंगयाओ, चूडामणिभूसियसिरोहराओ, एगावलि-गेवेज्जय-हारविरायमाणकंधराभोगाओ, विलसंतसवणासत्त-कुंडलजुयलविलिहिज्जमाणगंडत्थलाओ, इंदीवरदल-विसाल-लोयणाओ, पडिपूण्णपूण्णिमाइंदसरिसवयणाओ, दुरुण्णय-पीणपओहराओ, मणालविब्भमबाहुलइयाओ, निरवज्ज-बज्ज-गज्झमज्झाओ, रसंतकंची-कलाव-रंजियनियंब १ पिइंज०।२ विगय म. पाल।३ वणिज्ज जे० । ४ मज्झिमट्रियय पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy