SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जुगाइजिणिद-चरियं गमिऊण गया णियघरं । कामपालो वि सुहि-सयणपरिहरिओ खयखीणसरीरो उट्टेउ पि असमत्थो किलेससंपज्जंतपाणभोयणो चिरं खिज्जिऊण अट्ठज्झाणपरायणो मरिऊण दुग्गइं गतो । ता महाराय ! खंडियवयाणं इहलोए धिक्कारो परलोए दुग्गई जहा कामपालस्स।" राइणा भणियं--"सुगुत्त ! जं भग्गं वयं तं भग्गं चेव । संपयं पडियसहेहिं होयव्वं । ततो 'परिवडिय परिणामो' त्ति, उपेक्खिओ सुगत्तण । महारंभपरिग्गहासत्तो सत्तसंहारं काऊण अणालोइय पडिक्कतो रोइज्झाणोवगओ अहाऊयं परिपालिऊण सत्तम-णरए रइओ जाओ। सुगत्तो वि गासच्छायणाहि य वित्तं जिणभवणाइसु दितो जहा गहियदेसविरइपरिपालणं कूणंतो कालं गमेइ । अण्णया कुरूदत्त-पुत्त-संकामियकुडुंबभारो पूइऊण अरिहंते भगवंते सम्माणिऊण समणसंघं खामिऊण सयलसत्ते गुरुपुरतो पडिवज्जिऊण अणसणं आराहिऊण विहिणा मासावसाणे पंचनमोक्कारपरायणो समाहिमरणेण मरिऊण अच्चुए इंदसामाणिओ सुरवरो जातो। ततो चुओ महाविदेहे सिज्झिस्सइ त्ति। जुगंधरायरिएहिं भणियं--"भो णिण्णामिए ! पडिवण्णवयविराहणा दोग्गइफला। जहा गुणचंदराइणा । आराहणा पुण सोग्गइसाहगा जहा सुगुत्तस्स । ततो सूरिवयणसवण-संजाय-सद्धा-पुलइयंगीए हरिसवस-विसटेंत-वयणकमलाए काऊण करयलंजलीं जंपियं निन्नामियाए--"भगवं! एवमेयं नत्थेत्थ संदेहो । अत्थि मज्झ वि णिरइयारपंचाणुव्वयपरिपालणे पडिवत्ती । ता भगवं काऊण अणुग्गहं देह ममेयाणि। गुरूणा वि पवढ्डमाणसद्धं नाऊण तहेव दिण्णाणि । अणुसासिया कोमलवयणेहिं । जहा--"भद्दे ! धण्णा तुमं सुलद्ध-जम्म-जीवियफला जीए बहुपुण्णपावणिज्जा संसारसायर-संतरण-तरंडतुल्ला देसविरइ पाविया, करयलगयाणि य सद्धम्म-कप्पपायवसंपत्तीए णर-सूर-सिव-सोक्खफलाणि ।" ततो आणंद-बाहुजलभरियलोयणा भत्ति-बहुमाण-पुरस्सरं वंदिऊण जुगंधरायरिए सेससाहुणो य सघरं गया णिण्णामिया । जह, गहियवयपरिसालणपरायणा कालं गमेइ । जुगंधरायरिया वि धम्मरयणवियरणेण काऊण भव्वजणोवयारं मासकप्पसमत्तिए अण्णत्थ विहरिया । णिण्णामिया वि दुद्धर-बंभचेरवयं परिपालयंती जहा संपज्जंती कुसुमाइपूओवयारेण जिणिदबिबच्चणं कुणंती चउत्थ छट्ठमाइहिं तवो विसेसेहिं अप्पाणं झोसयंती पारणगदिणे कइयाइविगइगहणेण, कयाइ आयंबिलेण, कयाइ अलेवाडएण, कयाइ विगइवज्जं पारयंती जेण वा तेण वा असणाइणा अप्पाणं जावयंती कालं गमियाइया । संपयं सविसेस वेरग्गमग्गमोगाढा अणसणं पडिवण्णा। तओ तेण इंदसामाणिएण सयंबद्धदेवेण भणिओ ललियंगओ--"जहा भो ! ललियंगय ! रयणीए तीए पुरतो गंतूण सविसेसविउव्वियसुरूवपरमदंसणिज्जं अत्ताणयं दंसेसु ।" भणेहिं य-भो णिण्णामिए ! करेसु एरिसं णियाणयं-'जइ इमस्स कुसलाण्ट्राणस्स कि पि फलमत्थि ता अहं ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगयस्स देवस्स अग्गमहिसी सयंपभाभिहाणा भवेज्जा।" सो वि तहेव आगतो। अत्ताणयं दंसिऊण तं सव्व तीए पूरतो भणिऊण अदंसणं गतो। सा वि परितोसवस-विसप्पमाण माणसा देसदसणेण लहेज्ज देवत्तं' ति कयत्थमप्पाणयं मण्णेमाणी काऊण णियाणं कालगया समाणी ईसाणे कप्पे सिरिप्पभे विमाणे ललियंगयस्स देवस्स अग्गमहिसी सयंपभा णाम जाया। कय देविकरणिज्जा ओहिणाणोवओगविण्णायदेवभवकारणा३ य सह ललियंगएण जुगंधरगुरूवो वंदिउमवइण्णा। तं समयं ते वि तम्मि चेव अंबरतिलए मणोरमे उज्जाणे अण्णत्थ विहरिऊण सगणा समोसरया । ततो परमाणंदभर णिब्भराए तिपयाहिणं काऊण सम ललियगएण वदिया सयंपभाए। पूव्वभवणियणामगोत्तं कहेऊण णट्रोवहारेण पूइऊण गया सविमाणं सह ललियंगएण । दिव्वे य कामभोए ललियंगसहिया णिरुवसग्गा' चिरकालमणुहवति । अण्णया सो देवो आऊक्खएण चुओ समाणो लोहग्गले णयरे राया वइरजंघणामो समप्पण्णो। सयंपभा वि तस्स विरहानलडज्झमाणमाणसा चुया समाणि इहेव जंबुद्दीवे पुक्खलावइविजये पंडुरिगिणीए णयरीए वइरसेणस्स राइणो धारिणीए देवीए कुच्छिसि धुयत्ताए समुप्पण्णा । उचियसमए पइट्ठावियं नाम 'सिरिमइ' त्ति । पत्ता जोव्वणं अण्णया य णिसाए पासाय १. सिज्जिहि त्ति पा. । २. बहु पडिपुण्ण पा. पा । ३. देवभवणा य कारणा पा.। ४. णिरुस्सुया चि.पा.। ५. वइरजंघो नाम स पा.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy