SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०४ जुगाइजिदि-चरियं एयं णिसामिऊण मुक्कं मुक्कत्तणं विण्हुदत्तेण । वंदिओ सूरी सहरिसं भणियं विण्डुदत्तेण -- " भगवं ! जं तुम्भेहि कहियं तं सव्वं अप्पणा चेव मए वेइयं ।" सुयसंलावं सोऊण हरिसिओ हरिदत्तो । पडिवन्नो सम्मत्तमूलं सावयधम्मं । ततो वंदिऊण सूरिं समागया स घरं । पयंपिरं पासिऊण नियतणयं हरिसिया जणणी । परमानंदभरणिब्भराणं वोलीणो वासरो । समागया रयणी । भणिओ सव्वाणीए हरिदत्तो-- "वच्छ ! कुलक्कमागयं धम्ममुज्झिऊण अज्ज तुमं सावगो जाओ ।" तेण भणियं -- " आमं । ततो सा रूसिऊण एगंतमवक्ता सुत्ता समाणी तीए चेव रयणीए डक्का भुयंगमेण । रोज्झाणोवगया मरिऊण समुप्पण्णा पंचमपुढवीए णेरइयत्ताए । हरिदत्तो वि तीए मयकिच्चाणि काऊण कुटुंबसामियं काऊ णियसुयं हरिनामेणं अणुष्णविय णियभारियं हंसियं महाविभूइए विण्हुदत्तेण समं णिक्खतो सुयसागरायरियसमीवे गहिया दुविहसिक्खा । अहिज्जियाणि चउद्दसपुव्वाणि । जाया गीयत्था । चउत्थछट्टमाइणा तवो विसंसेण परिसोसिओ अप्पा । परिपालिओ णिरइयारो दयासारो' चिरकालं समणधम्मो । पज्जंते काऊण संलेहणं मासिएण अणसणेण समाहिणा मरिण समुप्पण्णा सव्वट्ठे सुरवरा । ततो चुया महाविदेहे सिज्झिहिति' । ता भो' चंडदेवदियवर ! जइ परकएण जीवो दुक्खेहिं विमुच्चइ ता कयाणि हरिदत्तेण णियपियरं हरिस्सहमद्दिसिय अणेगाणि वावी - कूव तडाग पिंडप्पयाणाईणि तेहि किं न सो दुग्गईए विमोइतो ? तहि चेव ठिओ पीणितो वा तम्हा वयणमित्तमेयं जं पुत्तेण दिष्णे पियरा पीणिज्जंति दुग्गइओ वा वि मोक्खिज्जंति । सयं कडेण पुण सुकडेण कम्मुणा दुग्गईओ मुच्चंति सुहपरंपरं च पावेंति । जस हरिदत्तपिया हरिस्सहो विण्हुदत्तो भवियसयं सुकंडमासेविय संपइ सव्वट्ठे गतो 'ति । एवं निसामिऊण पडिबुद्धो चंडदेवमाहणो । पडिवण्णो सावगधम्मं । धम्मगुरु त्ति बहु मण्णइ सुगुत्तसावयं भणियं - जो जेण जम्मि द्वाणम्मि ठावितो संजएण गिहिणा वा । सो चेव तस्स भण्णइ धम्मगुरु धम्मदाणातो ।।९१८ ।। अणमि दिणे पुणो वि भणितो राया सुगुत्तेण - " महाराय ! सुमरणमूलो धम्मो सुमरियं कयाइ तुम्ह परिग्गहपरिमाणवयं ?” राइणा भणियं -- "सुगुत्त ! एवं ताव सुवण्णपुरिससिद्धी । बीयं तायस्स अपरिमिया लच्छी । तइयं रज्जकज्जवाउलाण केरिसं परिग्गहपरिमाणसुमरणं अम्ह. रिस.ण ? भग्गं चेव वयं संभाविज्जई ।" सुगुत्तेण भणियं -- "महाराय ! पडिवण्णवयविरहणागुरुपुरतो उभयभवदुहावहा मए णिसुया जहा कामपालस्स" । राइण भणियं -- "को एस कामपालो ?" सुगुत्तेण भणियं -- "सुणेउ महाराओ । कामपालकहा अथ इहेव भरहद्धे मज्झिमखंडे कुरुजणवयालंकारभूयं हत्थिणाउरं णाम नयरं । तत्थ णं गहिय सदारसंतोसar बहुगुणाल कामपालो णाम कुलपुत्तगो परिवसइ । कामकंदली से भारिया ताणं च पुव्वसुकयसमावज्जिय * महाजणपसंसणिज्जं जीवलोयसुहमण हवंताण वच्चइ कालो । इतो य तम्मि चेव नयरे कामावली णाम विलासिणी परिवसइ । जायरूवं पिव रूवस्स, लावण्णं पिव लावण्णस्स, विलासो विव विलासाणं, सोहग्गं पिव सोहग्गाणं । अवि य- जस्सा ६ सवियारपलोइयाई णिक्कारणे वि कुवियाई । तत्त तवाण मुणीण वि मणयं मणखोहणकर ( ई ।।९१९ ।। अन्नया तं पेच्छिऊण चितियं कामपालेण - - " अहो धिरत्थु मे जीवियस्स जइ एयाए सह भोगे न भुजामि तओ गमणागमणालवणविणय-दणसम्माणाईहिं कालंतरेण कह-कह वि समावज्जियं से हिययं । जाया सब्भावसारा aser | संकs सदारसंतोसवय-भंगस्स तोरवेइ व वम्महो । तओ संकडावडियस्स कामपालस्स पम्हुट्ठ कायव्वं वित्थरिओ रणरणओ पम्हुट्टो कुलाभिमाणो तं बाहिरीभूता लज्जा सह विणएण । अविय -- लिओ व्व मोहिओ विव पणट्टचितो व्व गहगहीतो व्व । निस्सारूवेण कतो कामेणं कामपालो सो ।। ९२० ।। १. ०यारो चिरका० पा० । २. ०ज्झिस्संति पा० । ३. ततो चंड० पा० । ४. जहा सह पा० । ५. सवज्जिय पा । ६. जिस्सा पा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy