SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जुगाइजिणिंद-चरियं उदएण जस्स ण मुणइ नेयं तेलुक्कसंगयं पुरिसो । णाणावरणं कम्मं तं जाणसु जिणवरुद्दिट्ठं ॥८९३॥ दरिसणावरणं पुण नवविहं-तं जहा-चक्खुदरिसणावरणिज्जं, अचक्खुदरिसणावरणिज्ज, ओहिदरिसणावरणिज्ज, केवलदरिसणावरणिज्ज, णिहा-णिहाणिद्दा-पयला-पयलापयला-थीणगिद्धी य । अवि य-- सुहपडिबोहा' णिद्दा दुहपडिबोहाय णिद्दणिहा य । पयला होइ ठियस्स य पयला पयला य चंकमओ ॥८९४॥ अइसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी य । महणिद्दा दिणचितियवावारपसाहणी पायं ॥८९५।। वेयणिज्जं दुविहं तं जहा-सायावेयणिज्जं, असायावेयणिज्जं च । मोहणिज्जं पुण अद्रावीसइविहं तं जहा-कोहमाण-माया-लोभा । चउरो वि चउम्विहा अणंताणबंधिणो, अप्पच्चक्खाण णाम, पच्चक्खाणावरणा, संजलणा य । सम्मत्तं, मिच्छत्तं, सम्मामिच्छत्तं, हास-रई-अरई-भयं-सोगो-दुगंछा' इत्थीवेओ-पुरिसवेओ-नपुंसगवेओ य । आउयकम्मं चउन्विहंणारय-तिरिय-नरामरभेएण। णामकम्म पुण-गइणामकम्माइभेयओ' । दुचत्तालीसतिभेयं । गोत्तं दुविहं-उच्चागोयं, नीयागोयं च । अंतरायं पुण पंचविहं-तं जहा-दाणंतरायं, लाभंतरायं, भोगंतरायं, उवभोगतरायं, विरियंतरायं, ति । तत्थ दाणंतरायं णाम जस्स नाम कम्मणो उदएण हंतं पि, णिययदव्वं जाणतो वि, दाणगुणे मुणितो वि, संसारासारत्तणं कलितो वि, विज्जुलया चंचलं लच्छि भावेंतो वि, जल-जलण-बंधु-तक्कर" णरिंदसामण्णं दव्वं अवगच्छंतो वि, जिणसाहगणे न तरइ थेवं पि दाउं, तं भण्णइ दाणंतरायं ति । जस्स पुण कम्मणो उदएण विण्णाणाइगुणपडहत्थस्स वि, अच्चंतपरोवयारनिरयस्स वि, देवगुरु-साहुमाइपायपूयापरस्सर वि,१३ सज्जणसंभाविज्जमाणजसपब्भारस्स वि दाणिक्कमहावसणिणो वि, समत्थजियलोयपायडस्स वि, पहाणवंसुब्भवस्स वि, किसि-सेवा-वणिज्ज-जलणिहिसंतरणरयस्स वि, अच्चतुज्जमपरस्स वि, उदरभरणं पि कह कह वि संपज्जइ । तं भो सुगुत्त ! लाभंतरायकम्म भण्णइ । जहा तुज्झ१५ चेव त्ति जस्स पुण कम्मुणोदएण संते वि पंचविहे भोगे न तरइ भोत्तुं तं भोगंतरायं उवभोगतरायं पि । एवमेव नवरं उवभोगो वत्थाहरणाइओ'त्ति । तहा कम्मुदयाओ' आबालभावओ चेव ववगय-बल-विरिय-परक्कमो हवइ जीवो तं विरियंतरायं । ता भो सुगत्त! बलियंते लाभंतरायं कम्म, ता अलमिमिणा संसारहेउणा बयणणिदणिज्जेण गिहवासेणं । पडिवज्जसु भवजलहिपोयभूयं मोक्खमहापायवेक्कबीयं जाइ-जरा-मरण-सोगुम्मूलणपच्चलं सम्मत्तमूलं पंचमहव्वयलक्खणं जइ धम्म । मा सत्तय-घडय-पुरिसो व्व अप्पाणयं असंतविगप्पेहिं आयासेहिं ।" सुगुत्तेण भणियं-"भगवं ! को सो सत्तुय-घडयपुरिसो?" भगवया भणियं--"सुण "अत्थि इहेव भारहे वासे दक्षिणावह-चूडामणिभूया पंडुमहरा णाम नयरी । जत्थ य असिक्खवियणिउणो पुरजणो। अपसाहियसुंदराणि पुरसुंदरीवयणकमलाणि अनलिओवयारा कुलपुत्तय'त्ति । अविय-- रसण " व्व सहइ फरिहा पायारणियमूलग्गसोहिल्ला। वरपोमरायघडिया कलहंसरवाउला रम्मा ।।८९६।। *णाणाविहरयणिल्लो पायारो सहइ फलिहमणिघडिओ । महणुट्ठियदुट्ठो' यहिफेणसमूहो व्व महुराए ।।८९७।। तत्थ य धण-धण्ण-कणयसमिद्धाए वि पुव्वकयकम्मदोसओ अच्चंतदरिदो पुरिसदत्तो नाम सेट्ठितणओ परिवसइ । अविय-- सिट्ठिघरम्मि वि जातो णियकम्मवसेण दुग्गतो२० धणियं । सग्गे वि कुक्कुस च्चिय हवंति किर पुण्णरहियस्स ।।८९८॥ १. बोहो पा० । २. बोहो पा० । ३. विहं साथा० पा० । ४. ० स विहं पा० । ५. दुगुंछा पा० । ६. गइनामाइ पा० । ७. ० उद्धंच० जे० । ८. ० यं जस्स नाम क. पा० । ९. ०णोद० पा० । १०. ज्जुला पा० । ११. ०क्करेनरिंद जे० । १२. माइपीइ पूया पा० । १३. वि विउसयण सं० पा० । १४. पि कहवि पा० १५. तुमचे० पा० । १६. तहा जस्स उदयओ पा०।१७. वेसण व्व जे० । १८. ट्रिय दृद्धोअहिफणस० । महणद्विय दुद्धो अहि फेणस पा० । १९. दोसेण अ० जे० । २०. दुग्गउवणियं पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy