SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकश्लोकानुक्रमः उदेति क्षणभङ्गस्तु ५.४८ गुणैर्विस्तारसामान्ये ४.११ उद्धतध्वान्तविध्वंसि ३.३१ घटाकाशपटाकाश ३.२६ उद्धतमोहतमोहननार्कः ५.११२ चषरूपमसंस्पृशन्न १.२९ उद्भिन्नानन्तशुद्धि २.१६ चिदानन्दस्पन्द ३.४ उद्यत्सान्द्रसुधासुधांशु ३९ चिद्गतरङ्गतरङ्गितरङ्ग ५.११३ उन्मज्जत्क्षीरसिन्धु ३.११ चिद्विवर्तितनिवर्तित ५.१०८ उन्मूल्याचूलमूलाम् ३.२८ चिन्मात्रं पटमात्रवत् ५.१२९ उपचारात् क्रिया कर्म ४.९६ चेदुच्चण्डितकर्मकाण्ड ५.१५७ उपात्तमलिनावस्थ ४.८ चेद् द्वितीयोऽविभागैकद्रव्य ५.२६ एकमेवावबोद्धव्य ४.२४ चेद् वृत्त्यंशस्य तौ ५.३३ एकः शुद्धनयेन ४.६५ चैतन्यसामान्यनिमग्न ५.१२७ एक: संविन्मात्र भावोऽहं ४.१११ जयति जयपताकीकृत्य ५१६० एकाग्रोन्मुखभावना ४.१०८ जलायुकास्तृष्णा २.३५ एकेनैव प्रदेशेन ५.५१ जागर्ति ज्वलति १.४७ एकोत्तराद्यनन्तावसान ५.६५ जाताजातमतन्द्रितं १.४१ एवमस्य परमात्मनो ४.१०७ जानन्तोऽपि न जानन्ति ५.९८ कथञ्चिद् द्रव्येषु ५.१ जीवदिन्द्रियपरत्व २.२९ कमभिलषति नैव १.११ जीवपरिणाममात्रं ५.६८ करणोपपन्नमिदमक्षसुख २.२७ जोवस्यानादिकर्मप्रचय ४.८८ कर्तृनयेन रजकवत् ५.१४८ जीवा निजपरिस्पन्द ५.७ कर्म कर्मणि लसत्यपि ५.१०५ जीवो मूर्तः ५.१७ कश्चिज्जातु न जायते ४.९१ ज्ञप्तिगुप्तिपरिवर्तित ५.१०९ काकाक्षितारक २.१९ स तृशेयपरत्वतत्त्वविलसत् ५.९७ कादाचित्कतया चकास्ति ५.११ ज्ञानज्योतिः स्फुरति ५.९५ कादाचित्कत्वान्न पर्यायो ४.३० ज्ञानज्ञेय विकल्पात् ५.१४० कादाचित्कपरीणाम ५.१३ ज्ञानमस्ति विदि ५.१०६ किमन्धा धावन्ति ५.११८ ज्ञानाद्यद्यतिरिच्यते १.२६ किल निरगलतापि मता .. १२२ ज्ञानिनामपि महानिह ५.१०७ कुतनदनुमानतः म्फुति ..५९ ज्ञानिनामुपरताखिल ५.११७ कुसुमितवनराजी १.२१ शानिनां ज्ञानकर्ता ५.१०१ केचिन्मोहनिरंकुशोद्धत ५.१२१ ज्ञानेन चणकमुष्टिक्रीतः ५.१५१ कोटिद्वयाधिरूढस्य ४.६१ शेयज्ञानज्ञायकैकान्त १.४४ क्रमगतमथवा चेत् २.११ शेयाकारविवेचनक्षममिति १.२७ क्रिया फलवती यदि ४८९ ज्ञेयानन्त्योपदर्शि १.२५ कचिद् विशददर्शनं २.२५ ज्ञेयालम्बिज्ञानभावेन १.३७ गगनेन्दीवरादीनाम् ४.५२ ततः प्रदेशमात्रं हि ५.५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy