SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ . ज्ञानचन्द्रोदय नाटकश्लोकानुक्रमः अज्ञानप्रविज़म्भणेन तमसा ५.९९ अत्मज्ञान विजृम्भिता ३.२३ अञ्जनपूर्णसमुद्गकटुल्यः ५.६७ आत्मव्यञ्जकशब्द ५.९४ अतः प्रत्यग्बन्धात् २ ३८ आत्मा कर्ता स्वस्वभावस्य ५.८१ अथ कथं कथमप्यवतारिते ५.१२५ आत्मा कर्ममलीमसः ४.९३ अथ स्यादसदुत्पादः ४.५१ आत्मा ज्ञानमतो १.२८ अधिकरणकर्तृकरणैः ४.२१ आत्माऽऽस्मानमिहाऽऽत्मना १ १६ अनादिनिधनद्रव्यम् ४.२९. आत्मा यधुपयोगवानथ ५.६० अनादिनिधन धनं २.२४ आद्यश्चेदङ्गुले: क्षेत्रं ५.२५ अनारब्धास्तब्ध ४.६ आनन्दामृतपूरपूर्णजलधि ४.११४ अनुपमरसमग्न २.१५ . आनन्दोदयपर्वतैक ५.१६३ अनुसमयमनन्तधाम २.१० आसंसारनिपातमोहमदिरा ५.१५६ अन्तरेण मनसा २.३ आसंसारमवद्रव्य ४.९४ अन्तर्मुखः समवरुद्ध २.१५८ आस्तामस्तसमस्तवस्तु ३.२५ अन्तस्तत्त्वविवेचनेन ५.५९ इति तत्त्वार्थविज्ञानं ९.११३ अन्योन्यसंवलित ४.४३ इत्थमुत्थितनिरजन २.२४ अब्ज्योतिर्मरुताम् ५.१२ इत्थं ब्रह्म सनातन ३.१५ अभिन्नांशाविभागैक ५.२४ इत्थं वितत्य २.३९ अभ्यस्थतामुपरता १.३२ इत्थं शुद्धनयोद्धतध्वजपट: ५.८९ अर्थास्तद्गुणपर्ययाः ३.१४ इत्येवं नयसङ्ग्रहग्रह ४.८७ अर्हता ध्वनिरनुद्धतमेकः २.४ इदमेकान्तविश्रान्त ३.८ अवतरतिहृदयभूमि ४.५९ इदमेवात्र तात्पर्य ५.५८ अविकलचिदानन्दैकान्त १.२ इदानीमुन्मज्जत ४.१०४ अशुद्धनयतो भवद् घट ५ १५३ ईश्वरनयेन धाच्या ५.१४५ अशुभशुभनिशुम्भाय ३.२२ उच्छेदः संविदादीनां ४.५४ असंहरणिरेव स्यात् ४.५३ उच्छेद्यावद्यविद्याम ४.११२ अस्तित्वनास्त्यवक्तव्य ५.१३२ उत्कीर्णलिखितमीलित ५.९२ अस्तित्वं तावदुत्पाद ५.४१ उत्तरप्राक्तनानां च ४.६२ अस्तित्वं हि सतोऽसतो न ४.२२ उत्तरीयमिदं शुभ्र ४.३७ अस्तिरवावाच्यवृत्त्या ५ १३१ उत्तरोत्तरव्यतिरेक ४.५७ अहमिदमस्मि ममेदै ५.८० उत्पत्तिर्यदोत्यद ५.४४ अहह ! विविधबन्धोपाधि ४.१०१ उत्पत्तिस्थितिभेद ५.५ आकाशस्य प्रदेशानाम् ५.२१ उत्पादस्थितिभङ्ग ४.५८ आकाशस्यावकाशो गतिरिति ५.१५ उत्पादादुत्तगंशानाम् ५.४५ आकाशादिसमग्रलोकम् ५.५४ उदितमुदितमुच्चैः १.४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy