________________
ज्ञानचन्द्रोदयनाटकश्लोकानुक्रमः ततोऽस्तु शब्दः पर्यायः ५.१४
धर्मात्माऽयमनीदृशं १.१० तत् तिर्यक्प्रचयस्योर्ध्व ५.५३
धर्माधर्माकाश ५३ तत्त्वविप्लवभयादिह ५.४९
ध्रौव्योत्यादन्ययानां यत् ४.२० तत्राकाशादिपञ्चानां ५.२९
न च खलु मम सौख्यं ४.१०३ तत्स्वभावयरभावविभावैः २.६
न चाङ्गदादिपर्याया ४.७४ तत्स्वरूपमुपादाय ४.१८
न चाप्ययुतसिद्धत्वे ४.३३ तथा बहुना द्रव्याणां ४.२७
न जातु गुणपर्यायौ ४.७२ तथाविधस्वरूपस्य ४.१०
न द्रव्यं खलु पर्ययानुभवनातू ४.७५ तदायतविशेषात्म ४.१२
न द्वितीयोऽस्ति वृत्त्यंशः ५.३४ तदेव सकलज्ञानम् २.१३
ननु परिणामाद् बन्धः ५.७७ तदुग्धाध्युषिताभिभूय १.३०
न मनो नाहं देही ५.६२ तद्र्व्यगुणपर्यायकर्तृ ३.७
नमः सदसदव्यक्त १.१ तद्रव्यगुणपर्यायभेदानां ४.१५
न वृत्तिः केवलैवापि ५.४३ तन्तुस्वेन पटः ४.२
न स्यात् सद् द्वितयी गतिः ४.६६ तस्मादात्मा परिणमति ४.९७
नात्मानुभूतिमपहाय १.३१ तारतरामलमोह विलासः ५.१११
नामर्त्यः खलु मर्त्यताम् ४.८१ तावद्वैरं रचयतुतरां ३.५
मार्थः स्वामपहाय १.९ तेषामस्तित्वमस्त्येक ४.१६
नाशुभं शुभमुरीकरवाम २.३३ त्रिकोटिस्पर्शस्तूर्ध्व ५.३०
नाहं परेषां ५.८७ त्वमेव चरण ५.९६
नित्यनयेन सुशिक्षित ५.१३७ दण्डभृदण्डचक्राद्या ४.६०
नियता न पुनर्भवं भवित्री ३.२४ दिव्यज्ञानानन्दकन्दीयमानं ५.१२६
नियतिनियमितौष्ण्य ".१४१ देहान्तरसंक्रमणं जायन्ते ५.६९
निरुपमरसोद्गारस्तावत् १.५ द्रव्यप्रत्ययसन्ततेरवतरन् २.२
निरुपमसुखम ४.११० द्रव्यस्यैकस्य तु व्योम्नों ५.२७
निर्भिद्योद्धतबन्धपद्धति १.१३ द्रव्यं तद् व्ययमानमत्र ४.७
निर्विकारनिजाधीन ३.२७ द्रव्यं तन्न गुणो ४.७०
निशिततरवारिधारा ३.१६ द्रव्यं तावदनुज्झदन्वयमयी ४.७९
निश्चिन्वन्नहमात्मसात् ३.१९ द्रव्यं द्रव्यतया चकास्ति १.१७
निष्कषायमिव नाम्बरं ५.८४ द्रव्यं निजस्वभाबे सत् ४.३९
निस्तरङ्गनिजरङ्गसङ्गम १.२३ द्रव्य स्वभावतः सिद्धं ४.३१
न्यायात् पौरुषवादिनः ५.१४४ द्रव्याद् भूतभविष्यद्वदिह ५.१३५
पटे शुक्ले वर्णाः १.३९ द्रव्यार्थादेशतस्तस्मात् ४.७८
पदार्थः समयः स स्यात् ५.३ : द्विचतुर्गुणयोरुभयोः ५.६६
पदार्थानां ज्ञानं ४.९८ द्वैतभावमपहाय निश्चल १.३५
परपरिणतिजन्यात् २.२१ द्वैताद्वैतानुवर्ति ५.१५२
परमसहजानन्दोन्मज्जत् १.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org