SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पद्मसुन्दरविरचितं स्वतन्त्रः कर्ताऽहं चितिपरिणतः साधकतमः स्वभावेनानन्यः करणमहमस्मीति विमृशन् । स्वयं प्राप्यः कर्माऽहमहमहमेकोऽस्मि फलमप्यतज्जन्यं सौख्यं मम परममन्यन्न किमपि ॥१०६॥ एवमस्य परमात्मनो भृशं बन्धमोक्षपथपद्धताविव । भावितस्य मिलितं कचित् परद्रव्यमात्मनि न जातु जायते ॥१०७॥ एकाग्रोन्मुखभावनापरिणतद्रव्यं न संपृच्यते शुद्ध तत्फलकर्तृकर्मकरणैर्भेदैर्न संकीर्यते । तस्मादुद्धतशुद्धबोधविबुधोपालब्धबन्धोद्धराबोधः शुद्धतमैकधामनि परब्रह्मैकतामेधते ॥१०८॥ सर्वव्यनिवर्तनात् प्रववृतेऽसद्गर्वसर्वकषः सामान्यात्मविशेषपक्षमभितः स्वीकारमाविर्दधत् । शुद्धद्रव्यसमाश्रितैकनयतामालम्ब्य कर्मादिमद्भेदभ्रान्तिविनाशनादुपरतो मुक्तश्चिति स्थास्यति ॥१०९।। निरुपमसुखमोपमेयसौख्यछलसच्छायचिदुच्छलज्जलेषु । सदसद्भवनादिवेदमन्तः स्थयमुन्मग्ननिमग्नमुच्चकास्ति ॥११०॥ एकः संविन्मात्रभावोऽहमस्मि नैको ज्ञानं दर्शनं चाहमस्मि । एकानेकत्वं प्रतिक्रम्य सर्व ज्ञेयज्ञानज्ञायकः सोऽहमस्मि ॥१११॥ उच्छेद्यावविद्यामिदमुदितमुदारावतारे महिम्नि प्रभ्रष्टे कर्तृकर्मभ्रमभरभरितावस्थदुःस्थप्रभेदे । चैतन्यानन्दपूरप्लवनमनुसरन्नस्ततन्द्रः परेभ्यो व्यावृत्त्याशेषदोषोपरत इव तरामुज्जजागार जाग्रत् ॥११२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy