________________
ज्ञानचन्द्रोदयनाटकम् ।
इति तत्त्वार्थविज्ञानं पद्मसुन्दरसूचितम् । चमत्करोति नो कस्य चेतश्चिल्लीनचेतसः ॥११३॥ आनन्दामृतपूरपूर्णजलधिप्रोन्मज्जदच्छच्छद
छन्नोपान्तनितान्तवान्तसदसत्प्रोद्भूतरत्नाकरः । विज्ञानोमिचिदुच्छलज्जलभरैरुद्वेलितो वेलया च्छन्दोवारिनिवारणैः कथमथो बन्धैः समाबध्यते ॥११॥ इति श्रीज्ञानचन्द्रोदयनाटके परमात्मविवरणे
चतुर्थोऽङ्कः पूर्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org