SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पद्मसुन्दरविरचितं अनुपमरसमग्नानन्त चैतन्यधामप्रसभविकसदच्छव्यक्तिचिच्छक्तिरूपैः । विषयसुखविरूपातीन्द्रियामूर्त सौख्यं विलसति कथमन्यस्यावकाशं क्षमेत ॥१५॥ उद्भिन्ना नन्तशुद्धिप्रचलदविकलानन्तविज्ञानदुग्धांभोधेरुद्वेलनेन प्रकटितसकलद्रव्यरत्नप्रकाशः । चैतन्यानन्यजन्यस्फुटमहिमहिमप्लुष्टसर्वान्यभावो भावाभाववृत्तः प्रसरति परमं निवि रामस्वधाम ॥१६॥ मूर्तः पुद्गलसाहचर्यवशतोऽमूर्तोऽप्यतीतेन्द्रियः . प्रत्यक्षाक्षकदम्पकोऽपरिमितज्ञानी यदज्ञानवान् । शक्तिव्यग्रतयाविसंस्थुलदशामालम्बमानस्तथाऽ. प्यन्तस्तत्त्वविवेचकैरयमुपादेयस्तु हेयोऽपरः ॥१७॥ स्वच्छन्दानन्दकन्दद्रवरसलहरीमध्यमध्यासमानस्तन्द्राविद्रावणान्तःप्रकटितपरमज्ञ नलोलाविलासः । उद्यमोहप्ररोहोद्भवदवदहनः स्वप्रभामुज्जिहीते रागद्वेषद्विषोऽन्तःकरणरणवशाद् ध्वंसयन्नुन्ममज्ज ॥१८॥ काकाक्षितारकतरत्तरलावकाशव्यासक्तसर्वकरणावगमप्रवृत्तिः । प्रत्यक्षमक्षजनितावगमस्वरूपं तत्कि निजात्मनि विभाति परोपलब्धिः ॥१९॥ परोक्षज्ञानमक्षाणामतत्त्वार्थबुभुत्सया । प्रत्यक्षमक्षसान्निध्याऽविज्ञानादात्मसादतः ॥२०॥ परपरिणतिजन्यादिन्द्रियज्ञानरूपाद्भवति यदुपलब्धिस्तत् परोक्षं प्रतीक्ष्यम् । परगुणमनपेक्ष्यापेक्ष्य शुद्धात्मशुद्धिं प्रतिफलति तदेवाध्यक्षमक्षं समक्षम् ॥२१॥ १५-प्रसा १. ५३, तदी १.५३ । १७-प्रसा १.५५, तदो १.५५ । १९-तदी १.५६ । २०-प्रसा १.५७-५८ । २१-तदो १.५८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy