________________
५४
सिरिचंदप्पहजिणचरियं पिट्ठम्मि होइऊणं, छुरियं आकड्ढिऊण कुक्खीए । भिच्चो तह कह वि हओ, जह चत्तो झ त्ति पाणेहिं ।। १३९८ वलियो सगिहाभिमुहं, अंबाए पलोइओ स एगागी । इंतो कयं च चित्ते, नूणं से मारिओ भिच्चो ॥ १३९९ ॥ अन्नह कहमागमणं, इमस्स एगागिणो त्ति चिंतित्ता । कोवेण धमधर्मिता, ताव ठिया जाविमो पत्तो || १४०० ।। तो सो सुहापणगओ, वीसत्थो मंदिरस्स मज्झम्मि । सिलमेगं पक्खिविउं, सिरम्मि तीए हओ गाढं ॥ १४०१ ।। तं तप्पहारविहुरं, स दसविहपाणाण दूरमोसरियं । दटुं तब्भज्जाए, निहया असिएण तज्जणणी ।। १४०२ ।। निच्छिन्नमत्थया तेण सा वि पंचत्तमुवगया खिप्पं । तद्दुहियाए य तओ, दटुं असमंजसं एयं ।। १४०३ ।। वेरगमव
वगयाए, पोक्करियं हा ! किमेवमिह पावं । संजायं अम्ह घरे, मिलिओ लोओ य अइबहुओ ॥ १४०४ जाओ य गरुयरोलो, लोएण इमा वि पुच्छिया एवं । नियमाउघाइणी किं, तए वि वावाइया न इमा ॥ १४०५ ।। तीए भणियं मझं, परिहारो अत्थि पाणिघायस्स । अनियत्ताण इमाओ, एवमणत्थो हु जीवाणं ॥ १४०६ ।। रोलम्मि तम्मि सोमा वि संजुया गुरुयणेण नियएण । उब्भीहोउं निसुणइ, तं सव्वं वइयरं ताण ॥ १४०७ ॥ पत्थावो त्ति मुणित्ता, तो एसा निययगुरुयणं भणइ । मह वि इमो च्चिय नियमो, ता किं मुंचामि अहमेयं ।। १४०८ तो बिंति गुरू तीसे, मा मुंचसु पुत्ति ! अत्तणो नियमं । पच्चक्खं दिट्ठफलं, अणत्थपडिघायणसमत्थं ।। १४०९ अन्नो वि वणियतणओ, वच्चंतो तेहिं रायमग्गेण । सच्चविओ सच्चविवज्जणाइ जणजणियगुरुखिसो ।। १४१० तहा हि - सो वाणियओ पुट्विं, दव्वोवज्जणनिमित्तमहजलहिं । लंघित्ता आसि गओ, परतीरं पवहणारूढो ॥ १४११ ॥ इंतस्स तस्स भग्गं, तं पवहणमुवद्दओ य धणनिवहो । भिच्चेण समं लहिउं, फलगं दीवंतरं पत्तो ॥ १४१२ ।। भवियव्वयावसेणं, गहिओ रोगेहि तम्मि दीवम्मि । भिच्चेण तेण पडियग्गिओ य गुरुआयरेण इमो ।। १४१३ ।। पडिवन्ना नियदुहिया, भिच्चस्स जहा अहं गिहं पत्तो । दाहामि निययकन्नं, तुहेत्थ पक्खी इमे सक्खी ।। १४१४ दीवम्मि तम्मि जम्हा जीवगनामा भवंति जे पक्खी । ते माणुसभासाए, हुति अभेया सचेयन्ना ॥ १४१५ ।। पउणो जाओ कालेण आगओ निययगेहमेसो य । वाणियगो तो भणियो, भिच्चेणं देहि मे कन्नं ॥ १४१६ ।। तो तेण निययमहिलाए साहिओ सो समग्गवुत्तंतो । महिला वि भणइ सामिय ! कह णु सुयं देमि भिच्चस्स ।। १४१७ मज्झ सुयाए ईसरसुया वि वरया उविंति किंतु अहं । जो अणुरूवो रूवाइएहिं तं घेत्तुमिच्छामि ॥ १४१८ ।। ता किंकरस्स कहमवि, न देमि नियकन्नयं ति एइए । जाणित्तु निच्छयं सो, तम्मि विलोट्टो न देइ सुयं ।। १४१९ भणइ य न मए तुझं, पडिवन्ना नियसुया तओ एसो । कुविओ गंतुं साहइ, रन्नो पुरओ सवुत्तत्तं ॥ १४२० ।। रन्ना वि तओ पुट्ठो, इह कज्जे अत्थि को वि तुह सक्खी । सो आह देव ! पक्खी, ते कत्थ तओ इमो भणइ ।। १४२१ दीवंतरम्मि नरनाह ! किंतु आणामि तुम्ह आणाए । एत्थेव तओ जंपइ, राया आणाहि लहु गंतुं ॥ १४२२ ॥ तुह कज्जं जेण अहं, सिग्धं साहेमि तो इमो गंतुं । दीवम्मि तम्मि पक्खी, आणइ ते रायपासम्मि ।। १४२३ ।। तो विम्हिओ नरिंदो, साहइ सह पेक्खिऊण ते पक्खी । पुच्छइ हंदि ! इमे ते, तो भणइ इमो वि एवमिणं ॥ १४२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org