________________
भरहराया
भणियं तवस्सिा धम्मलाभपव्वं सुसाविए ! तं सि । किं खिज्जसि अणवरयं तवोगुणसमुज्जया होउं ।। १७७७ ॥ जो इंदियाइं न तर, निग्गहिरं न य मणं निवारेउं । तस्स तवे अहिगारो, दिट्ठो तन्निग्गहट्ठाए ।। १७७८ ।। जिब्भिंदियस्स वसगा जम्हा सेसिंदिया पयडमेयं । तन्निग्गहेण तम्हा, सेसाण वि निग्गहो होइ ।। १७७९ ।। जिब्भिंदिउ नायगु वसि करहु, जसु आयत्तई अन्नई । जं मूलि विणट्ठइ तरुवरह, अवसई सुक्कहिं पन्नई ।। १७८० जस्स उ वट्टेति वसे, नियकरणाइं न उप्पहे जंति । तस्स तणुरागदोसस्स होज्ज कज्जं किमु तवेण ? ॥ १७८१ ॥ भणियं च -
रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् || १७८२ ।। ता भद्दे ! णभवणे विवेगदीवम्मि विप्फुरंतम्मि । नस्संते मोहतमे भववेरग्गम्मि विलसंते ॥ १७८३ ॥ खर्णादिट्ठनट्ठरूवे वत्थुसहावम्मि अवगए तह य । संसारकारणम्मी, कत्थ वि तुह नत्थि पडिबंधो ॥ १७८४ (जुयलं ) दव्वे खेत्ते काले भावे भवउयम्मि पडिबंधो । जेसिं जियाण तेसिं गरुओ खलु पावपडिबंधो ॥। १७८५ ॥ जे पुण असंगहियया, तेसिं तम्मज्झगाण वि न होइ । थेवो वि कम्मबंधो, जलसंसग्गो व्व पउमाण ॥ १७८६ ॥ एत्तो च्चिय भरहनरेसरेण गिहिणा वि केवलं पत्तं । न य तेण तवं पि कयं, तइया मोत्तूण सुहझाणं ॥ १७८७ ॥ ता सुझाणपबंधस्स साहगे मणनिरुंभणे चेव । जइयव्वं मोक्खभिकंखुएण तइ तं च अत्थि त्ति ॥ १७८८ ॥ एत्थंतरम्मि वरवलयभूसियाओ भूयाओ उक्खिविउं । वरकमलमउलसरिसं, अंजलिपुडयं सिरे काउं ॥ १७८९ ।। हिरिमइदेवी जंप, मुणिनाह ! कहेसु मज्झ ताव इमं । को एस भरहराया, गिही वि जो केवलं पत्तो ? ॥ १७९० ॥ (भरहउदाहरणं -)
६९
भइ मुणी उवउत्ता, सुण भद्दे ! अत्थि कोउयं जइ ते । जंबुद्दीवे दीवे, भारहखेत्तम्मि सुपसिद्धे ॥ १७९१ ।। एयाए च्चिय ओसप्पिणीए तइयारयस्स अवसेसे । आसि पुरा सत्तमकुलगरस्स नाभिस्स वरपुत्तो || १७९२ ।। सिरिरिसहदेवनामो, मरुदेवीकुच्छिसंभवो भयवं । पढमो तित्थयराणं जयट्ठिए पढमजगदंसी || १७९३ ।। जुयलत्तेणुववन्ना, तस्सासि सुमंगला पवरभज्जा । अन्नायतालफलचुन्नियस्स भयणी सुनंद त्ति ॥ १७९४ ॥ ताहि समं वरभोए समणुभवंतस्स तस्स कालेण । देवी सुमंगला जणइ जुयलयं भरहबंभीण ॥ १७९५ ॥ देवीए सुनंदाए, बाहुबली सुंदरी य जुयलमिणं । उप्पन्नं कयपुन्नं, केत्तियकाले पुणो वि गए || १७९६ ।। अउणापन्नं जुयले, पुत्ताण सुमंगला कमेणेव । पसवइ देवकुमारोवमाण अइरूववंताण ।। १७९७ ।। भयवं पि रिसहनाहो, अप्परिवडिएण नाणतियगेण । कंतिमइपयरिसेण य, तक्कालनराण अब्महिओ ।। १७९८ ।। कुलगरकालपट्टा नीईओ जाओ आसि लोयाण । ताओ तेऽइक्कमिउं अहियकसाएहि संलग्गा ।। १७९९ ।। अब्भहियगुणं दद्धं भयवंतं तस्स ते य साहिति । सो भणइ कुणइ दंड, राया नीईणइक्कमणे || १८०० ॥ ते बिंति होउ अम्हं पि कोइ राया स आह जइ एवं जाएह कुलगरं, तो गंतुं मग्गंति ते वि इमं ॥ १८०१ ॥ विभणिया उभो भे रायो होउ कुणह अभिसेयं । तो तव्वयणाओ ते, गया महापउमसरमेगं ।। १८०२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org