________________
३२२
[काव्यानुशासनम् (१८) देवा धीरोद्धता ज्ञेयाः स्यु/रललिता नृपाः ।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ।। धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥
[नाट्यशास्त्र ३४.१८-१९ (C.s.s.); नाट्यशास्त्र २४.१८-१९ (G.O.S.)] इत्यन्तरश्लोको। अथ नायकस्य शृङ्गारित्वेऽवस्थाभेदनाह१५९) ज्येष्ठायामपि सहृदयो दक्षिणः ॥१६॥ कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद् दक्षिणः । यथा
प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविश्रम्भः कश्चित् कथयति च किञ्चित् परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ॥६९२।।
1 [धनिकस्य, दशरूपकावलोके (प्र. २. सू. ७)] १६०) व्यक्तापराधो धृष्टः ॥१७॥
१५
यथा
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥६९३॥
[अमरु० ६०] १६१) एकभार्योऽनुकूलः ॥१८॥ यथा
इयं गेहे लक्ष्मीरियममृतवर्तिनयनयोरसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥६९४।।
[उत्तरराम० १.३८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org