________________
२८२
[काव्यानुशासनम् अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलङ्कारान्तरम् । १२४) अर्थानां विरोधाभासो विरोधः ॥१२॥
जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्याऽविरोधेऽपि | परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वा यो विरोधस्तद्वदाभासमानो विरोधः । ५ तत्र जातेर्जात्या यथा
एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥५८८।।
[रुद्रट ९.३७] गुणेन यथा
द्रोणाश्वत्थामरामेषु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्यं च को न चित्रीयते पुमान् ॥५८९।।
क्रियया यथा-'सिंहोऽपि परिभूयते' । द्रव्येण यथा
सृजति च जगदिदमवति च संहरति च हेलयैव यो नित्यम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥५९०।।
[का.प्र.१०.४८६] गुणस्य गुणेन यथा
सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन् परमसि विमलो वितताध्वरधूममलिनोऽपि ॥५९१॥
[रुद्रट ९.३५] क्रियया यथा
पेशलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥५९२।।
द्रव्येण यथा., क्रौञ्चाद्रिरुद्दामदृषद्बुढोऽसौ यन्मार्गणानर्गलशातपाते ।
अभूत्रवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥५९३।। [का.प्र.१०.४८८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org