________________
२५४
[काव्यानुशासनम्
अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे यथा
अनाधिव्याधिसंबाधममन्दानन्दकारणम् । - न किञ्चिदन्यदस्तीह समाधिसदृशं सखे ॥५१०॥
५
अत्र समासे उपमासस्यानिर्देशः । तथा
राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । / रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ॥५११।।
[काव्यादर्श; २/१६] अत्रेवेन नित्यसमासे धर्मलोपः । तथा
शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भाग भिरामोरूः ॥५१२॥
[रुद्रट ८.२०] अत्र बहुव्रीहौ उपमावाचकलोपः । तथा
मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥५१३।।
[का.प्र.१०/४०५] अत्र नित्यसमासे 'कर्मकोणमि' इवलोपः । तथा
"हंसो ध्वासविरावी स्यादुष्ट्रकोशी च कोकिलः । खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्मिनि ॥५१४।।
[स.कं. ४/५] अत्र नित्यसमासे कर्तरि णिनि चोपमवाचकलोपः । यथा
पूर्णेन्दुकल्पवदना मृणालीदेश्यदोलता । चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ॥५१५।।
२५
अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पबादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु पूर्णेन्दुरिवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पबादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते तथापि प्रातीतिकेन रूपेणोपमैव । तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org