________________
२२२
[काव्यानुशासनम् पदैकस्य सकृद् यथा
वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । V सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥४४२।।
__ [काव्यप्रकाश, उल्लास ९, श्लोक ३६०, सूत्र ११३; वृत्तौ] असकृद् यथा
न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । - कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥४४३॥
[सुभाषितावलौ (२३६) रविगुप्तस्य] अनेकस्य सकृद् यथा
यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥४४४।।
[काव्यप्रकाश उ. ९, श्लोक. ३५९, सूत्र ११२ वृत्तौ;] असकृद् यथा
किञ्चिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशम् । दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः । ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः । सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥४४५।।
१०६) सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् ॥३॥
आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां स्वरसहितव्यञ्जनानामुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्बहूनां वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । - मधुपराजिपराजिमानिनी... ॥४४६।।
हरविजय ३.२] इत्यादावुभयेषामनर्थकत्वे
..... स्फुटपरागपरागतपङ्कजम् । ॥४४७॥ [शिशुपाल० ६.२]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org