________________
१६२
[काव्यानुशासनम्
वाक्यस्य यथा
ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः ।। करोति खादनं पानं सदैव तु यथा तथा ॥२८९।।
क्वचिद्गुणः यथा
'फुल्लुक्करं कलमकूरसमं वहन्ति । जे सिन्दुवारविडवा मह वल्लहा ते ।, जे गालिदस्स महिसीदहिणो सरिच्छा ते किंपि मुद्धवियइल्लपसूणपुञ्जा ॥२९०।।
_[कर्पूरमञ्जरी १.१९] अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषकोक्तौ गुणत्वम् । शास्त्रमात्रप्रसिद्धिः, यथा
। यथायं दारुणाचारः सर्वदैव विभाव्यते। (.
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥२९॥
१०
१५
अत्र दैवतशब्दः पुल्लिंङ्गे लिङ्गानुशासन एव प्रसिद्धः । यथा वा
सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । / विधीयमानमप्येतन भवेत् कर्मबन्धकम् ॥२९२॥
२०
अत्राशयशब्दो वासनापर्यायो योगशास्त्र एव प्रसिद्धः । यथा च
तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः ।
- सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ॥२९३॥ अत्र हन्तीति गमनार्थं धातुपाठ एव प्रसिद्धम् । यथा वा
1/'सहस्रगोरिवानीकं दुःसहं भवतः परैः' ॥२९४।।
२५
अत्र गोशब्दस्याक्षिवाचित्वमभिधानकोश एव प्रसिद्धम् । क्वचिद् गुणः यथा
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम। सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥२९५॥
[शिशुपाल० २.२८]
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org