SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३६ सिरिजिणेसर सूरिविरइओ उज्जग्रिस तणु [ ? ] तणस्स ससियस्य दीहरुयणस्स । एयाण उरं दाऊण पुत्ति ! माणं कुणिज्जा ||४५४॥ आयपंतकवोलं अलियक्खरजंपिरं फुरंतो | ' मा छिवत्ति" सरोसं समोसरंतं प्रियं सरिमो ॥ ४५५ || सच्चं कलहे लहे पिम्मारंभा पुणन्नवा होंति । माणो उण माणसिणि! गरुओ पिम्मं विणासेइ ||४५६ || तुंगो थिरो विसालो जो रइओ माणपव्वतो तीए । सो ददिविज्जासणीए घायं पिनहु पत्तो ॥ ४५७ || जुत्तं किज्जइ माणो पियम्मि जइ होइ सो वि साहीणो । माणेण विणा जेणं अणण्णसोक्खाई ण हवंति ॥ ४५८ ॥ * ३२ अथोभयानुगतचाटुप्रक्रमः उज्जाणं व सतिलयं, नहं व चलतारयाहिं आयरियं । यहिं व रम्मरयणि (णं) रेहइ तुह सुयणु ! मुहकमलं ॥ ४५९॥ सारिच्छ्याइ गिurs लोओ, एयं गुणं न लक्खेइ । मंडिज्जइ तुज्झ मुहं मए मइलिज्जइ ससंको ॥ ४६० ॥ किं कमलमिणं ? न हु तं सकंटयं; किं ससी ? न, नत्थि मओ । दि पिए! तुह मुहं ससंकियं क ( अ ) ज्ज तरुणेहिं ॥ ४६१ ॥ वयण - नयणप्पहा निज्जियाण तुह दीहरच्छि! एयाण । समदुक्खाण व जाओ समागमो चंद- हरिणाणं ॥ ४६२ ॥ मुद्धे! तवेसि चंदाणणा वि, हियए ठिया वि दुलहा सि । तहं जणेसि सुपओहरा वि, एयं महच्छरियं ॥ ४६३ ॥ पसयच्छ ! अज्ज तुमए चलणं दितीए मज्झ हिययम्मि । पत्तिय बहुलालत्तयरसो व्व राओ परिद्वविओ ||४६४॥ कत्तो वचसि ? निक्किव ! विभयमरुनिवडियार किल इन्हि । अमियरस सोक्खनिज्झर ! पिज्जसि नयणंजलीहिं मए ॥ ४६५ || १. “अाकम्पत्' इति प्रतौ टिप्पणी ॥ २. "मृगेन शशाङ्को मलिनः क्रियते । तव मुखं च मदेनाङ्क्रियते । तर्हि तब मुखशशाङ्कयोः कुतः सादृश्यम् ?” इति प्रतौ टिप्पणी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001584
Book TitleGaharayankosa
Original Sutra AuthorJineshwarsuri
AuthorAmrutlal Bhojak, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Sermon
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy