SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ने षधं विद्वदौषधम् 247 'आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयो, आमनो अरे दर्शनेन श्रवणेन मत्या विज्ञातेनेदं सर्व विदितं 60 इत्यादिवचनैः श्रवणमनननिदिध्या. सनादेवात्मज्ञानं शक्यमिति बृहदारण्यकोपनिषदि यदुक्तं तदेव श्रीहर्ष निम्ननिर्दिष्टश्लोकद्वारा वर्णयति यथा-'श्रुतः स दृष्टश्च हरित्सुमोध्यातः स नीरन्धित बुद्धिधारम् । ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमे कशेषः' ॥81 इति ।। 'पुण्योन वै पुण्येन कर्मणा भवति, पापः पापेनेति'83 बृहदारण्यकोपनिषदि प्रतिपादितम् । तदेव ‘पापात्तापा मुदः पुण्यात परासोः स्युरिति श्रुतिः'85 इत्यनेन श्लोकेन कविः प्रतिपादयति । 'स्वप्नेन शरोरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति 84, 'प्राणेन रक्षन्नवर कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र काम'85 इत्यादिना एक एवात्मा स्वप्नावस्थायां फचवृत्तिना प्राणेन शरीरं परिपालयन् शरीगन्निष्क्रम्य स्वकामान परिपूरयित्वा पुनरागच्छतीति बृहदारण्यकोपनिषदि तथव च शंकराचारस्पनिषदोऽस्याः भाष्ये 'स्वयं ज्योतिरात्मा उपरतेषु हीन्द्रियेषु स्वप्नान् पश्यति' 86 इत्यादिवचनैः यत् स्वप्नसिद्धान्तविषये उक्तं तदेव कविरयं निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् । अदर्शि सङ्गोप्य कदाप्यवीक्षो रहस्यमस्याः स महान् महीपतिः' ॥ इत्यनेन श्लोकेन प्रतिपादयति । एवमेव बहुषु श्लोकान्तरेष्वपि वेदान्तशास्त्रस्य सिद्धान्तसारो समुपनिबद्धो दृष्टिपथमवतरति काव्येऽस्मिन् । जैनास्तु सम्यग्दर्शनशानचारित्ररूपं रत्नत्रयमेव मोक्षसाधनमित्युद्घोषयन्ति ।) रत्नत्रयविवरणमेव जैनदर्शनहृदयमिति मन्तव्यम् । अमुमेव रत्नत्रयसिद्धान्त जैनाना. मेकस्मिन्नेव श्लोके कोडीकृत्य दमयन्तीमुखेन प्रदर्शयति यथा-'न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झितो यया । कपालिकोपानलमस्मनः कृते तदेव भस्म स्वकुले स्तृतं तया ॥90 इति । ___ एकमेव साप्तुं प्रयच्छति न पक्षचतुष्टये तां',91 'पाहि मां विधुतकोटिचतुष्कः परचबाणविजयी षडभिज्ञः', इत्यादिभिर्वचनैः 'न सन्नासन्नसदसन्न चाप्युभयात्मकम् । 80. बृहदारण्यकोपनिषत् ---JI-10-5 81. ने.- III 82. 82. बृ. उप.-II-13. 83. नै.-XVII-45. 84. बृ.उप --IV-III-11, 85. -IV-I11-12. 86. . शांकरभाष्यम्-IV-III-12. 87. .-1-40. 88. नै.--JI-384, 134; IV-70; VIL-48; IX-94; XVIII--54, XXII-46. 89. 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग:'.-तत्त्वार्थाधिगमसूत्रम्-1-1. 90. नै.--IX-71. 91. नै.-XIII -36. 92. ने,-XXI-88. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy