SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नैषधं विद्वदोषघम् " 18 स्वकाव्येऽस्मिन् सकलशास्त्र नदीष्णता, स्वीया सर्वज्ञता, रसिकोत्तंसता, लौकिकव्यवहा पटिष्ठता चानेन प्रादर्शि । सकलशास्त्रपारावारीणस्यास्य कवेः मुखादुत्तरोत्तरं काव्यं नवनवा शब्दा: धारावाहितया निरर्गल निर्गताः दरीदृश्यन्ते काव्येऽस्मिन् । यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे " इत्यादीनि यानि काव्यप्रयोजनानि काव्य सिद्धान्तलक्षणका रैः प्राधान्येन निर्दिष्टानि तानि सर्वाण्यपि महाकाव्येऽस्मिन् समुपलभ्यन्ते तथापि सद्यः परनिर्वृतिरेव काव्यस्यास्य प्रमुख प्रयोजनमिति 'एतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ' इत्यस्मात् तन्निबद्धश्लोका देवावगम्यते । व्युत्पत्यभ्यासपरिष्कृता प्रतिभा काव्यसमुद्भव हेतुरिति मम्मट हेमचन्द्रादिभिः काव्यसिद्धान्तलक्षणकारैः 'शक्तिनिपुणतालोके काव्यशास्त्राद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे" 19, 'व्युत्पत्यभ्याससंस्कृता प्रतिभास्य हेतुः १० इत्यादिभिर्वचनैः निर्दिश्यते । प्रतिभाव्युत्पत्तिरूपमणिकाञ्चनसंयोगात् यत्काव्यालङ्कारस्य रचना भवति सैव विदग्धकण्ठाभरणरूपतां प्राप्तुमर्हतीति क्षेमेन्द्रो उद्घोषयति । 1 एतेषां काव्यसिद्धान्तकर्तॄणामनुरोधेन व्युत्पत्तौ सकलज्ञानस्रोत रूपाष्टादशत्रिद्यानां कूलङ्कषज्ञानस्यान्तर्भावो भवतीति मन्तव्यम् | 22 श्री हर्षोऽपि निर्दिष्ट पूर्वसिद्धान्तानुसारेण व्युत्पत्य भ्यास परिपूर्ण प्रतिभाद्वारेण स्वकाव्यं प्राणषीदिति नास्ति सन्देह लेशोऽपि । काव्येऽस्मिन् कविना समस्त विषयज्ञानपरिपक्वता प्रादर्शि । व्युत्पत्ति पूर्णत्वा देवास्य काव्यस्य सर्वोत्कृष्टता स्वीकृता विद्वद्भिः । सकलशास्त्र विषयकज्ञानाकरभूतत्वात् काव्यमि विद्वदौषधमित्युच्यते । यथौषधं ज्वरादीनां निवारणाय शरीरबलवर्धनार्थञ्चासेव्यते द्व नैषधमपि अल्पज्ञगर्वज्वरनिवारकं विद्वज्जनबुद्धि बलवर्धकञ्च वरीवर्तीति "नैषधं विद्वदौषधं " इति सङ्गिरन्ते विद्वांसः । अत्र तु तीव्रतरमतिवैभवानां विदुषां समाराधनं भवति । काव्यान्तरेभ्यः द्राक्षापाकयुक्तेभ्यः वैलक्षण्यं भजमानं शब्दतोऽर्थतश्च गभीरायमाणमिदं नैषधं सामान्यमतियुक्तानां कृते कटुकौषधायते । काव्यान्तरेषु वेविद्यमानाः सर्वेऽपि काव्यगुणाः रसभावालङ्कारादयश्चात्र दरीदृश्यन्त एव, तथापि इदमेव वैलक्षण्यमस्य काव्यस्य यदन्यैः कविभिरक्षुण्णं पन्थानमाश्रित्य कविरत्र विषयप्रतिपादनं करोति । इयमेव विलक्षणतास्यान्यकविभ्यो यदयं विद्वत्प्रतिभटकरिकेसरी, अनितरसाधारणमतिवैभवश्चानन्यसाध्यया विलक्षण काव्यपटुतया सकलशास्त्रार्णा किमधिकमष्टादशविद्यानां हृदयं स्वकाव्ये परमरमणीयतया निबबन्धेति । नैषां विद्वदौषधमिति कथने इदमप्येकं कारणं यत् नैकविधप्रन्थानामध्ययनेन यज्ज्ञानमुपलभ्यते तदेकेनैवानेन नैषध काव्याध्ययनेन सम्प्राप्तुं शक्यतेति । कबिनानेन स्वकाव्ये उपनिबद्धानां सर्वेषामपि विषयाणां सविस्तरेण प्रतिपादनमशक्यप्रायमेव लघीयसि प्रबन्धेऽस्मिन् । एकैकमेव काव्यप्रकाश - I. ने. - XXXII - सर्गान्तश्लोक -3. 17. 18 19. काव्यप्रकाश -I-3. 20. काव्यानुशासन - I 21. कविकण्ठाभरण V T-31 Jain Education International 22 (1) काव्यप्रकाश - I. (2) काव्यमीमांसा - VII. (3) कविकण्ठाभरण - V. (4) वाग्भटालङ्कार -- 1-5. 241 For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy