SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 218 Traverses on less trodden path... उमास्वातिवाचकाचार्या । विषयोपभोगेन तृष्णा न कदापि शाति, प्रत्युत एतावती वर्धते यदखिलजगति विद्यमानान्य प वस्तूनि तृष्णाकुलस्य तृष्णां शमयितुं नैव प्रभवन्ति अतः वृथा विषयैषिता नाम |60 __ अन्यच्च अहिंसा भूतानां जगति विदितं ब्रह्म परमम्',81 " यत्किञ्चित् संसारे शरीरिणां दुःखशोकभयम् । दौर्भाग्यादि समस्तं तद्धिसासंभवं ज्ञेयम् ॥”88 "कण्ठगतैरपि प्राणै शुभं कर्म समाचरणीयं कुशलमतिभिः" इत्यादिना अहिंसादि व्रतपरिपालने, दशविधधर्माचरणे' अभिनिवेशश्चायं सदाचारसंहितायाः परमोत्कृष्ट मुदाहरणम् । एतत्सर्व जैनदर्शनानुयायिनां दृढोयस मास्तिकतामेव द्योतयति । अस्थायमर्थः यत् चतुर्थकारणेनापि जैनदर्शनं नास्तिकदर्शन भवितुं नार्हति । नास्तिकतायाः पवमं कारणं वेदनिन्दकत्यमिति यदुच्यते तद्विषये किञ्चिद्विविच्यते । सत्यमेतत् यत् वेदप्रामाण्यं नाङ्गीकृतं जैनः । जैनागमाः एव तेषां वेदाः । वेदनिन्दा तैः संपूर्णतया न विधीयते । मीमांसकैः अभिमतवेदापौरुषेयत्वं तथा वेदे यत्र तत्र समुपलक्ष्यमाणहिंसाप्रवृत्ते निन्दा कुर्वन्ति ते ! वेदापौरुषेयत्वं न्याय-वैशेषिकैरपि न स्वीकृतम् । ईश्वर एक वेदरचयिता इति तेषां मतम् । 'मा हिस्याः सर्वभूतानीत्यादि' 1 हिंसायाः निन्दा उपनिषत्स्वपि समुपलभ्यते । वेदानां तत्त्वज्ञानस्य निन्दा निन्दार्थमेव लक्ष्यीकृत्य न कुर्वन्ति । गणधरवादे वेदोपनिषद्वाक्यानां विवरणं जैनमतानुरोधेन कृतं दृश्यते ।' स्याद्वादमञ्जर्यामपि, "नहि वै सशरीरस्य सतः प्रियाप्रिययोरपहति स्ति अशरोरं वा वसन्तं न प्रियाप्रिये स्पृशत: 7 इत्यत्रोपनिषद्वाक्ये 'प्रियाप्रिये न स्पृशतः, इत्यस्य सांसारिकसुखदुःखे मुक्तात्मानं न स्पृशतः इत्यर्थः न तु सुखाभावः मोक्षावस्थायामिति, सुखदुःखादीनां अत्यन्तोच्छेदो मोक्षः, इति वदतां न्यायवैशेषिकानां विरुद्धं उपनिषद्वाक्यार्थो कृतः दृश्यते । अतः अनेन कारणेनापि जैनाः नास्तिकाः इति कथनं संपूर्णतया युक्तियुक्तमिति न मन्यामहे । 66. आशागतः प्रतिप्राणि यस्मिन् विश्वमणूपमम् । किं कस्य कियदायाति वृथा वो विषयैषिता ।। -आत्मानुशासन-66 67. समन्तभद्र-स्वयम्भूस्तोत्र-119 68. शुभचंद्र-ज्ञानार्णव -पृ. 120 69. हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् - तत्त्वार्थसूत्र-VII-1 70. उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागां किम्चन्यब्रह्मचर्याणि धर्म:--तत्वार्थासूत्र-IV-6 71. प्रशमरति-167 72 गणधरवाद-गौतम ! वेदपदाणं हमाणमस्थ च ते न थाणासि" द्रष्टव्या गाथा:-1553-1644 73. छान्दोग्योपनिषत् -VIII-12 74. स्याद्वादमजरी-पृ. 62, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy