SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 31. 32. Appendix-C 26. आत्मनो महिमानमिच्छता पुरुषेण पूर्वेवयस्यपूर्वाः सर्वापि परयोषितः प्रायशो न बहु भाषणीया, विशेषतः प्रथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी रूपलावण्यादिगुणगणावासः । ___150.31 ff. 27. आराधनीयः सर्वादरेणात्र सर्वस्यापि स्त्रीजनस्य भगवानयुग्मेषुः, विशेषतः समुपस्थितासन्नराणि ग्रहणमंगलानां कुमारीणाम् । 175.9 ff. 28. इतरोऽपि लोकः प्रायेण न भजत्याभिमुख्यं, न समीहते सान्निध्यं, न बहु मन्यते स्थिरावस्थानं, नाकर्णयति वचनं, न प्रयच्छत्युत्ता, नितरामपि कृतानुवृत्तेरसंजातपरिचयस्य परस्य, किं पुननिसर्ग निःस्नेह ईश्वरजनः । 212.24 ff. 29. इह हि जीवः शुभाशुभनिमित्तनिवर्तिनेन स्वकर्मणा नित्यमनुसृतः परिवर्तमानो महति संसारचके कुशल. कुलालपरिगृहीत इव मृत्पिण्डः स्थासकोसकलशादीनि स्पृशति विविधान्यवस्थान्तराणि । 238. 23 ff. 30. इह हि संसारसद्मनि समाादितावतार: स्वभावविमलोऽपि जन्तुरेकत्रैव जन्मनि दशावशेन दीपांकुर इवा. नेकानि रूपान्तराण्यनुभवति । 202, 18 ff. उत्पतन्त्य जवायोम्नि केचित्प्राप्तपदत्रयाः । विशन्लन्ये प्रबन्धेऽपि लब्धे बलिरिव क्षितिम् ॥ 2, 5 ff. उत्सुकमनोभिश्च कर्तुमारधुमतिस्थूलमपि कर्म नोपजायते सुसूत्रम् । 99.22 ff. । उद्दामचारिणा सकलजनधनप्राणचौरेण चौरेणेव पृष्ठतः प्रेरिताः कृतान्तहतकेन सर्वतो धावमानाः क्व नाम न पदं कुर्वन्ति विपदः । 241, 6 ff. 34. कथं नु नामास्य प्राणिन इब कास्न्ये न कर्मपरिणतिविशेषा ज्ञायन्ते, ज्ञायमाना अपि केन प्रकारेण वर्ण्यन्ते, वर्ण्यमाना अपि कया युवत्या परस्य प्रतीति वषयमारोप्यन्ते । 128.12 ff. 35. कल्प एष यत एवानल्यसत्त्वो येनैवविधिना समाराधिता, यस्यैव साहसेनानुरंजित हृदयमासां, तस्यैव देवताः सिद्धिमुपनयन्ति, न परोपरोधेन । 235.2 ff. 36. कशाश्मनेव श्यामेन मुखेनाधोमुखेक्षणः । काव्यहेम्नो गुणान्वक्ति कलाद इव दुर्जनः ॥ 2.7 ff. 37. काव्यं तदपि किं वाच्यमबांचि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥ 2.3 ff. 38. किं करोति सततमवहितोऽपि पुरुषश्छन्नवपुषां प्रकृत्यव मायिनाम् । 170.1 ff. द्वगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भश्येतरवस्तुतत्त्वप्रकाशनेन । 30.1 ff. 40. कुटिलघभावः स्त्रियः, निमर्गलरलः पुरुषवर्गः, इति जनप्रवादो न निरन्वयः । 184.21 ff. 41. केचिद्वचसि वाच्येऽन्ये केऽप्यशून्ये कथारसे । __ केचिद्गुणे प्रसादादौ धन्याः सर्वत्र केचन ॥ 3.21 ff. केवलमभूमिमुनिजनो विभवानाम् । विषयोपभोगगृधनवो हि धनान्युपददते। संन्यस्तसरिंभाः समस्त संगविरताः निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसंतोषाः किं तैः करिष्यन्ति। 16.1 ff. 43. को हि जानाति सम्यग्देवगतिम् । 164.21 44. को हि नाम कुलवधूजनः प्राकृतस्थापि पत्युरपगमे गमयति गृहीत जीवितो जन्म, किं पुनः पूर्वजन्म संबद्धस्य सर्वगुणनिधेदृष्टनिरुपधिप्रेमसंपदस्तोहस्य। 245.18 ff. 45. क्रमागतो महापुरुषमार्गः कुलाभिमानिभिरत्याज्यः । 185.27 ff. 46. क्लेशोऽपि वरमल्पकालमनुमूतः शरीरेण स्तोको, न जीवितावधिर्मनसा महान् शोकः । 83.19 ff. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy