SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीटिप्पकद्वयम् ४४८) 'क्षितिधर त्रिकूटम् ॥ श्रीशान्तिसूरिरिह श्रीमतिपूर्णतल्ल-3 गच्छे वरो मतिमतां बहुशास्त्रवेत्ता । तेनामलं विरचित बहुधा विमृश्य संक्षेपतो वरमिदं बुध टिपित भोः ॥ १॥ इदं विधाय यत्पुण्यं निर्मल समुपार्जितम् । तेन भव्या दिव लब्ध्वा पश्चान्निर्वान्तु मानवाः ।।२।। [ इति श्रीशान्ताचार्यप्रणीत टिप्पनक समाप्तम् ] ग्रंथः प्रो० १०५० पञ्चाशदधिकं सहस्रम' । ता०टि० ४४७) मुष्णन्...जिष्णुतामनुष्णोष्णकिरणबिम्बयोः चन्द्रादित्ययोजिष्णुतां मुष्णन् । आकल्प: मण्डनम् । वधूः तितलमञ्जरी ।। ४४८) अङ्गविषयाधिपः समरकेतुः । वीक्षितधरं [वीक्षित-]पृथ्वीम् ।। ४४९) क्षमा पृथ्वी, दमश्च ॥ ४५०) अतिरिक्तः अधिकः । परिग्रहः 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः।' [अनेकार्थ० ४।३५६]; अत्र कलत्रं, परिजनश्च ॥ ४५१) पाली पङ्क्तिः ।। [इति श्रीज्ञानकलशसन्दब्धा ( ?) ताडीपत्रटिप्पणी समाप्ता ।] (1) शा० टि. here follows the text tradition of the SMs., while ता०टि. follows that of the P Ms. The text of the TM does not have fafao. (2) B' Jrops both these concluding verses along with the colophone and reads the following colophone instead श्रीशान्त्याचार्यविरचित भंगलेषादिविषमायास्तिलकमंञ्चाष्टिप्पनकमहदेवराजेन लिखितमिति ॥छ॥ ६ ।। (3) C तल्ले. (4) S विमृष्य (5) S drops य०. (6) B श्लोकसंख्या ११०० ॥छ॥... ete. (7) S सहभं; After this Cadds: संवत् १९५८ ना चैत्र बदे ५ लि. लहिया जोसी श्रीवल्लभः ॥ श्री पाटण जैनपुरीमध्ये ॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy