SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३५६ शा०टि० ४३६) 'स्वतापक्षपितकमलाकरा एकत्र स्वकीयोष्मग्लायितपद्माकरा, 2 अन्यत्र ' सन्तापग्लपितशोभायुक्तहस्ता । पूर्वां प्रशस्ति येन यस्यां दिशि || शान्त्याचार्य - ज्ञान कलश - विरचितम् ४४६) प्राध्वङ्कृतः प्रगुणीकृतः ॥ ४४७) रक्षितचर रक्षितपूर्वम् ॥ ४३९) अवाचितच राणि पूर्वमवाचितानि || ४४२) + परमप्रमादव सतेरवारिताक्ष 'प्रचारहारितस्वार्थसम्पदोऽष्टापद द्यूतस्येव स्मरसि तस्य त्रिविष्टपवासस्य एकत्रावारिताक्षप्रचारहारितस्वार्थसम्पदोऽ 'निषिद्धपाशक प्रसारहारितस्वद्रव्यसम्पदः, अन्यत्रानिचिद्धे' न्द्रिय [' व्यापार ] हारितस्वकीयार्थसम्पदः । शेषं समानम् || स्व ता०टि० ४३५) निरुपाधि निश्छद्म । परिधम् अर्गलम् ; यदने [ - कार्थः - ] ' परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च । ' [ ३।१३४ ] ॥ ४३६) वन्यान्धसा वन्यकूरेण । स्वतापक्षपितः विरहदग्धदेहभावेन । कमलाकरः सरः, पद्मसमूह; यदने - [कार्थ :- ] 'आकरो निकरे खनौ' [३।५५६ ] ॥ ४३७) शुचा शोकेन । निवेदयति सति [ इत्यध्याहार्यम् ] ॥ ४३९) पूर्वान्तेन पूर्वदिक्समीपेन । अमध्यम् उतमम् ॥ ४४०) पलाश: पत्रम् । किमर्थमुपचारः किमर्थमुत्तिष्ठेत्यर्थः ।। ४४२) अक्ष: इन्द्रियं पासकश्च ॥ ४४३) प्रतिहारपाली: 'प्रतीहारो द्वारि द्वाःस्थे' [ अनेकार्थ० ४।२७२ ]; द्वारि ।। ४४४) आसीदति आसन्नो भवति । समासीदन्तं निकटीभवन्तम् ॥ ४४६) उपचार: पूजा । प्राध्वकृतः बद्धः ॥ Jain Education International (1) BS पात० ( 2 ) C लापित० (3) B1 लपत० ( 4 ) B ०प्रसीद०; B प्रमाद ०; C drop प० and oप्रमाद० ( 5 ) B 1 0 क्षि०. ( 6 ) B1 ०निषद्ध ० ( 7 ) BC drop ००. (8) BCTS do not read व्यपारण, which is expected as a synonym of o अक्ष० in the pratika part of the text of the TM. For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy