SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३०२ तिलकमअरोठिप्पनकद्वयम् शा०टि. वराङ्गनावपुरिव शातकुम्भस्तम्भधृतपीवरोरुतुलम् एकत्र सुवर्णस्तम्भयोः धृत पीनबृहज्जङ्घाभ्यां सादृश्य येन तथोक्तम् , अन्यत्र सुवर्णस्तम्भैः धृताः पीनाः उर्व्यः तुलाः पट्टाः यस्मिन् तत् तथोक्तम् । वसन्तचूतद्रममित्र चारुमञ्जरीकम् रम्यमञ्जरीयुक्तम् , अन्यत्र शोभनशिखरम् । अनेकमणिमालालङ्कृतमपि रत्नचतुष्कराजित यदि नानारत्नराशिशोभित, कथ रत्नचतुष्टयभूषितम् ? अन्यत्र रत्नर वनाविशेषशोभितम् । ध्वजाधिष्ठितमपि सिंहाक्रान्तम् यदि ध्वजेनाधिष्ठित, कथं सिंहेनाक्रान्तम् ? अन्यत्र पताकादण्डाधिष्ठित, सिंहस्थाने सिंहाक्रान्तम् । अङ्गीकृतविमानाकारमपि सर्वतोभद्रं यद्याश्रितविमानप्रासादाकार, कथं सर्वतोभद्रप्रासादम् ? अन्यत्र सर्वस्मिन्प्रदेशे कल्याणम् । १६९) वरीयसा 'उरुतरेण । गोपुर प्रतोलीद्वारम् । नागदन्ताः घोटकाः । जयन्तिका 5 पदपालकः । ग्रहचक्रालइकृते मृगभाजि सिंहासनोद्भासिते नभस्तल इवालधीयसि सिंहासने एकत्र आदित्यादिग्रहशोभिते मृगशिरोयुक्ते सिंह राशिराजिते, अन्यत्र नवग्रहराजिते हरिणयुग्मयुक्ते सिंहद्वयशोभिते ॥ ता० ट० धूतचञ्चुशुकमुच्यमानदाडिमवीज बुद्धिजग्धसूर्यकान्तकणिक कम्पितचञ्चुभिः शुक्रः मुच्यमाना दाडिमशङ्कया पूर्व भक्षिताः सूर्यकान्तमुक्ता अग्निकणिका यत्र । शुकः तन्नामा मुनिः, कादम्बरीकथात इदमवसे यम् । चित्रकर्मखचितपदेशम् अष्टकर्मभिर्याप्तप्रदेश, चित्रकर्मणा च । आरावः तार दृष्यम् । विशालनेत्रहृत्कपाट विस्तीर्ण नेत्रहृदयं यस्य; वित्तीर्णनयतहारिकपाश । अनेकरत्नशारीकृतमत बारणपरिकर बहुरत्नानां शारीभिः पर्याणैः कृतो मत्तहस्तिनां परिकरो गात्रिकाबन्धो येन तम् । 'अथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोगणे ॥'इत्यनेकार्थः [४।२७४] । मजरी बन्धपीठ', वल्लरी स्थूलमौक्तिक' च । यदने-[कार्थः-] 'मञ्जरी तिलकद्रुमे । वल्ला स्थूल मुक्तायाम्...' [३।६२८-६२९] । सिंहाक्रान्त सिंहाक्रान्तसर्वतोभद्री वास्तुशास्त्र ; सर्वतोभद्रं सर्वतः प्रधानम्, 'भद्र तु मङ्गले। मुस्तकश्रेष्ठयोः साधौ...' इत्यनेकार्थः [२।४४५] । धरामण्डलोष्णवारण: धरामण्डलमेव छत्रम । पर्यन्तभूमिः प्रान्त-[भूमिः । करणम् इन्द्रियम् ।। १६९) उत्सर्पिचूडामणिः समरकेतोरेव चूडामणिः । प्रवाल: पल्लवाङकुरः । विभाव्यमाननिरुपमरूपशोभाम् आदिदेवप्रतिमामपश्यदिति सम्बन्धः । प्रतियार ना प्रतिमा । द्वार. भागस्य गर्भगृहत्य विशेषणानि । जवनिका परिअढि । जयन्तिका घण्टाभारपट्टः । मृगः (1) Be drops तथीक्तम. (2) BCS drop ०४०. (3) drops अन्यत्र. () BCS ० त्तरेण. (5) Bf पाशकः. (6) B1 गृह ०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy