SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २९८ - - शान्याचार्य-ज्ञानकलश-विरोचतम् शा०टि० १३३) आकल्प: वेषः । कषाय: सुरभिः । परिवस्त्रा यवनिका । उपस्पृश्य आचम्य ॥ १३४) विस्तारितोदग्रतापसम्पत् तापः सन्तापः, उष्णं च । उष्णबाष्प: नेत्रजलम् , उष्णोष्मा च । दवथुः उपतापः॥ १३६) द्यावाभूमी रोदः। दुर्दिन मेघतिमिरम् । तदर्पित गन्धर्वकार्पितम् ॥ १३७) विच्छदः विस्तारः ॥ १३८) अपवर्जितः दत्तः ।। १३९) प्राग्ज्योतिषः कामरूपः । सौहित्यं तृप्तिः । लौहित्यः हृदः । क्षपण विनाशः । विधेय: आयत्तः ॥ ता०टि. ...१३३) परिवस्त्रांशुकः जवनिका । सारवे सरय्वा इदं सारवं, तस्मिन् । ०उपलब्धः मतैः; यदने-[कार्थः-] 'उपलब्धिमतौ प्राप्तौ' [४।१५७] । उपस्पृश्य आचम य ।। १३४) प्रतिसमर्पिताङ्गभारः स्कन्धे [इत्यर्थः] । निक्षिप्तचक्षुः निपतत्० वा [variant reading] | तिलकमञ्जरी वसन्ते एव तिलकानां मञ्जरी, न निदाधे । प्रबन्धः अनवच्छेदः । आयामः देयम् । बाष्पः अश्रुः, ऊष्मा च; यदने-[कार्थः-] 'बाष्प ऊष्माक्षिजलयोः' [२।३०१] । दवथु: उपतापः । वेदना पीडा । १३५) प्रसादयितुमिव तदृष्टिम् दृष्टेहि श्याम वस्तु चक्षुष्यम् । भूतधात्री भूः । निर्वातुं वाताय । ०मरुतो० वाताः । विहितातपत्राणीव अन्यतो ऽपत्रपा] लज्जा । दर्शनदुःखिता [दर्शन्-Jएन पीडिता । आबद्धकुमुमाञ्जलिपुटानि एष बद्धस्तवाञ्जलिर्न हननीयः कुमार त्वया। ताण्डव नृत्तम् ॥ १३६) आपारवाहिनी नदी । किलिश्चक कलिश्च काष्टम् ॥ .....१३८) परिगत: परिवृतः । विसारि० प्रसरणशीलम् । वकाङ्गः हंसः । सीर० हल। अपवर्जित: दत्तः । हुणः तुरक्क; । ०ग्रामः समूहः । विलम्भके विलहणके । कपिलायमान पिङ्गलम् । अध्युषितः आश्रितः । उद्भिन्नः विकसितः । विटपि० विटपि-[भिः] । उच्छितपत्रखण्ड समृद्धं, प्रधान च ॥ १३९) प्राज्योतिषाधिप: कामरूपाधिपतिः । प्रतिबद्ध० निषिद्ध० सौहित्यं तृप्तिः । लौहित्य: हृदः; यदनेकार्थः-'लौहित्योऽब्दो हृदे व्रीही...' [३।५३३] । मृगया आखेटकः । क्षपणाय मारणाय । सानुकोशतया सदयतया । अर्भकानामपि शिशूनामपि । विधेयान् भणितकारिणः । उदस्राक्षुः धृत्वा राजानः पशून त्यक्तवन्तः [इत्यर्थः] । सङ्गच्छमानैः मिलद्भिः॥ (1) BCS drops त०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy