SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ AMAurrr..ArunMAMAAM - - - शान्त्याचार्य-ज्ञानकलश-विरचितम् शा०टि. १२३) नलकूबर: धनदपुत्रः प्रसेविकायाः कोत्थलिकायाः ॥ १२४) आलवालं स्थानकम् । धीरदष्टिविक्षेपक्षोभिताभिमुख तेजस्विराजहंसमण्डल: एकत्र स्थिरनेत्रप्रेरण' त्रासितसम्मुखसतेजोनृपप्रधानसङ्घातः, अन्यत्र क्षोभितादित्यचन्द्रबिम्बः उष्णीवा शिरोवेष्टनम् । १२५) राजनीतिरिवावस्थापितवर्णसमुदाया एकत्र व्यवस्थापितब्राह्मणादिसधाता अन्यत्र आरोपितनीलादिवर्णसमुदाया । दिनकरप्रभेव प्रकाशितव्यक्तनिम्नतविभागा प्रकटितस्पष्टनीचोच्चप्रदेशा; समानं विशेषणम् ।। १२६) चतुरङ्गा तमिव सुनिरूपितत्रिकचतुष्करचनम् एकत्र “सुस्थापितत्रिकचतुष्कङ्करचनम् , अन्यत्र 'सुरचितत्रिकचतुष्कप्रदेशविशेपरचनम् । शक्तित्रयं मन्त्रोत्साहप्रभुशक्तिलक्षणम् । 'शत्रुषड्वर्गः कामक्रोधलोभमानहर्पमदाः । पराभिभूताः शत्रुतिरस्कृताः । नन्दनोपवनपादपान् मन्दरादीन्, ॥ ता.टि. १२३) प्रवृत्तिः वार्ता । विद्ध० सदृश०; 'विद्धं सदृशे वेधिते च' [१ 'विद्ध सदृग्वेधितयोः' २।२५२] इत्यनेकार्थे प्रतिपादनात् । नलकूबर: धनदपुत्रः । एकलनु: अद्वितीय(पुत्रः । शाखान्तरालेन विरलोपलक्ष्यमाण० [शाखान्तरेण कृत्वा विरल दृश्यमान० । कौशलिक प्राभृतकम् । अनुप्राप्त० पश्चात्प्राप्त० । प्रसेविका कुत्थलिका । १२४) आलवालानि पुंक्लीबः । नर्म क्रीडा । कृर्यासकः कञ्चुकः । पक्ष्मलितः बहलितः । विक्षेपक्षोभिताभिमुखतेजस्विराजहंसमण्डलः विक्षेपेण क्षोभितम् अभिमुखानां तेजस्विनां ग्रहाणां राज्ञश्चन्द्रस्य हंसस्य रवेमण्डले यस्य सः, राजहंसो नृपोत्तमः; । यदनेकार्थः-] 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ।' [४।३४७] अंसः स्कन्धः । चलाचला चञ्चलाम् । खड्गधेनुकामात्रशस्त्र० धेनुका छुरी; स्वार्थे मात्र । १२५) वामनः खर्वः । वर्णसमुदायः आश्रमादी च पीतादिश्च । रथाङ्ग चक्रम् । १२६) शत्रुपवर्गः: शत्रूगां कामादिषडवर्गस्य च । नन्दनो ग्वनपादपान् नन्दनस्य विषयाणां चोप०...। (1) B1 प्रेरणा०. (2) B1 रोपित०. (3) S प्रेकासित०. (4) B स्थापित ०. (5) C drops तुष्कप्रदेशविशेषरच०. (6) Bl drops शक्ति०, (7) S ०ट्वः ; BC टबर्जाः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy