________________
२८१
तलकमञ्जरोटिप्पनकद्वयम्
शा०टि. ५९) भैरवः शङ्करः । अवस्कन्दः धाटकः । अष्टापद चतुरङ्गफलकम् । अष्टापदफलक सुवर्णकरकः । 'कालायसकङ्कट लोहकवचम् । आक्षेप: आवेशः' । सम्म्रम: आकुलता । प्रास: सेल्लः । वीरपट्टः चीरिका ।
६०) ससंम्भ्रम सादरम् । प्रचलदतिचारुपत्रम् एकत्र पत्रम् अश्वः, अन्यत्र पत्राणि पिच्छानि । उदविनिहितमहाहिभीषणानेकास्त्रम् एकत्र महाहय एव भीषणानेकास्त्राणि', अन्यन्न महाहिवन् । पत्ररथराज गरुढम् ।
६२) अग्रस्कन्धः अग्रसेना । कक्षा निश्चयः । आकुलितसकलजीवलोकः एकत्र ससम्भ्रमसर्वजीवा जना यत्र स तथोक्तः, अन्यत्र ससम्भ्रसर्वभुवनः । युगपदेकीभूतोदारवारिगशिभ्रमस०° एकत्र 'एकहेलया मिलित उद्गतशब्दः शत्रुसङ्घातो यत्र स तथोक्तः, 1 अन्यत्र युगपन्मिलितोदभसमुद्रः । अस्रजलविसरवर्षिघनपदातिधोर: एकत्र रुधिरोदकवर्वक निबिडपतिभैरवः, अन्यत्र रक्तवज्जलवर्षकमेघावस्थानातिरौदः । मुदितयोगिनीमृग्यमाणलोकपाल कपालचषक:
ता०टि० ५९) महाभैरवः हरः । आच्छिद्य गृहीत्वा । कितवकौतुकाष्टापदं सारिफलकम् । अष्टापदफलकं सुवर्णफरकम् । कङ्कटं कवचम् । प्रासः कुन्तः । उत्सेकः उद्रेकः । नेत्रपताका वस्त्रविशेषः ।।
६०) तेन अनुचरगणेन । पत्र० पक्षौ वाहनानि च । पत्ररराजं गरुडम् ।। ६१) जम्भितः विस्तृतः । आगत्य उपलक्षिताः ।।
६२) जीवलोक: एकत्र जीवाः, त्रिभुवनमन्यत्र । उदारवारिगशिः उद्गतस्वरवैरिचक्रः । अस्त्र जल० रुधिराणि अणि च । घनपदाति० घनपदम् आकाशं, घनानि चितापदानि । योगिनी चामुण्डा । लोकपाला: दिक्पतयो राजानः [च] । रसाकुल० रसा पृथ्वी, रस आदरः
च] । भूभृत् गिरिः राजा च गजदानवारि शम्भुः, मदजलं [च। त्रिदशदारिकः शिवः । शिवा गौरी, शगाली च । निर्घातपात: आन्तरिक्षो महाध्वनिः । कीलालित: सरुधिरः । ध्वजः ध्वजाः बाहुस्थानीयाः । काल: रुद्रः । निष्ठधूतः मुक्तः । प्रतिरसित० प्रतिशब्द० । मूच्छान्धकारः मूर्छाया अन्धकारः । लासकः नर्तकः ।
(1) BCS कालायकङ्कटः. (2) Bi drops आक्षेपः. (3) Bdrops आवेश:. (4) B1 मम्नमच. (5) BCS drop ०त्र. (6) S drops कनेका०; C ०णेने०. (7) C ०णीने०. (8) C महाहिमवत्. (9) BS रासिः ; C ०रसिः. (10) S drops ०१०; BC drop एक ०. (11) BCS drop अ०. (12) BCS drop the portion form रक्त७ etc. upto अन्यत्र before हृष्ट etc.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org