SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी टिप्पनकद्वयम् शा०टि० २९) [ विस्मयमयीव कौतुकमयीवाश्चर्यमयीव ] विस्मयः असम्भावनागर्भप्रतिपत्तिर्विकारः, ' अवलोकनबुद्धिः कौतुकम्, स्वसम्भाव्य सम्भावित सज्जातम् आश्चर्यम् इत्येष भेद एषामिति केचित् अन्ये तु कियद्भेदापेक्षया भेदेनाभिधानम् । ३१) सम्मोपसृतम् आदरोपागतम् । ३२) अवधापयता अवधान' कारयता । उद्वाहाय परिणयनाय | नरेन्द्रः मन्त्रवादी । ३४) उद्धृतहरिकुशेन कुशाः दर्भाः, अन्यत्र कुशा वल्गा । ? २७७ , ताटि० " 'कलङ्कोऽङ्कापवादयोः । कालायसमले चापि .... ' (च) । अवदातं विमलं, मनोज्ञ वा [ || ४|९६ ।। ] प्रतिपक्षः पूर्वबद्धवैरः । भवगाढः ज्ञातः ॥ ॥ (३।१७-१८ ) ॥ हरितः विष्णाः, नीलः यदने - [ कार्थः] - अवदातं तु विमले मनोज्ञे सितपीतयोः २८) कृतं पर्याप्तम् । चित्राष्टापद यत्र, ननः कर्मधारयः ॥ ३०) इतिवारि० दियडउ० । सवन स्नानम् । यथास्वं यो यः स्वः । स्मेर विकसिताः || Jain Education International ३२) विशेषपूÚ राजकुलम व्रजदिति सम्बन्धः । सान्तानिक० सन्तानकारक० । आघ्रा पात्रावतारणाय । अवधापयता कारयता । सामुद्रविदा देहलक्षणविदा | उद्वाहनाय परिणयनाय । नरेन्द्र० मान्त्रिकाः । फलावाप्ति० ०ना एव (इ० ) । प्रकृते प्रस्तुते कर्मणि । वन्ध्ानि रहितानि । भीतभीतेन न भावीति भयकारणम् || ३३) संमूर्च्छता प्रतिस्फलता ॥ ३४) करक० ० ( १ ) । काश्मीर० कृष्ण[मृग]जा । आचिख्यासुरिव चिकथयिषुरिव, प्रत्याससाद आगतः । उद्धृतहरित्कुशेन उत्प्राबल्येन धृता हरितां निलाश्वानां कुशा ला थेन स तेन ; यदने [कार्थः ] - 'हरिद्दिशि तृणान्तरे । वर्णभेदेऽव च । (२/२१४) । नीलदर्भश्च ॥ (1) B1 ●विकारावलोकन बुद्धि: ( 2 ) B1 असम्भा०. For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy