________________
तिलकमञ्जरी
पात्रगतिरतिमात्रदुर्गः सागरैकदेशो लचयितव्यः ? कथं च तत्कालमस्मत्संनिहितसैनिकावेदितवृत्तान्तसंभ्रान्तस्य समकालमेकवर्त्मना प्रातः प्रधावितस्य निरन्तरप्रचलितानेकनौसहस्त्र. संक्षोभिताम्बुधेरर्धपथदृष्टस्य पार्थिवलोकस्य वृथागमनलज्जाविलक्षाक्षमाननं दर्शयितव्यम् ? कथं च दूरादेव दर्शितस्मितस्य पार्श्वमुपगतवतः "क्व गताः, किमर्थ गताः, किं दृष्ट, किमनुभूतं, किमासादितम्" इत्यादि पृच्छतः प्रणयिवर्गस्य सहसा हेपणं स्थचरितमा- 5 वेदनीयम् ? कथं चावासस्थानमुपागतेन दुर्विनयजनितोद्वेगाः "स्वतन्त्र" इति कृत्वा तूष्णीमेव सर्वे समर्पितस्वाधिकार मुद्राः प्रसादनीया राज्यचिन्तकाः प्रधानपुरुषाः ? कथं च हृदयदाहलचितानुवृत्तीनामनुलङ्घनीयवचसां वृद्धबन्धूनामधोमुखेन सदासे सोढव्याः श्रवणपरुषा रोषतिरस्काराः ? सर्वथा धिग मां चापलापहतमनात्मज्ञमुत्सृष्टाभिमानमसमीहितकारिणमनेनाप्यदृष्टशिष्टव्यवहारेण सर्वदा प्राकृतलोकसहवासिना तारकेण "तरल" 10 इति "कुतूहली” इति "क्रीडनशील” इति संभावितम्' इत्याद्यनल्पमनेकसंकल्पकवलितचित्तवृत्तेश्चिन्तयत एव मे जगाम परिणाममप्रतर्कितैव रजनिः ॥
१११) ऊर्ध्वकिरणरज्जुस्तम्बलम्बमानशशिबिम्बनागरादपरदिग्भागयानपात्रादवततार सांयात्रिक इव कृताम्बरजलधियात्रः शनैः शनैरन्धकारः । “किं वृथा नदसि ? मथने यदि मया रत्नानि ते कक्षीकृतानि तदुत्क्षिपैतद्' इत्यवतार्य शिरसः पुरो मन्दर- 15 क्षितिभृता क्षिप्तमुत्तरीयक्षौममिव पिण्डीकृतमिन्दुमण्डलमाकुलाकुलप्रसारितोमिहस्तो जग्राह जलधिः । प्रमुख एव प्रवृत्तमेषस्य ततश्चलितसरोहिणीकवृषस्य क्वापि क्वापि विभाव्यमानतुलाधनुषः प्रभात एव प्रस्थितस्य तारकासार्थस्य चरणोत्थापितो रेणुविसर इव धूसरारुणो नभःसरणिमरुणदरुणालोकः ॥
११२) ततः क्रमेण रञ्जिताम्बरे तुहिनकरविरह विदलितविभावरीहृदयरुधिर इव 20 निपतति धरण्यामरुणरागे, तिमिरकरिरेचितेषु पांशुतल्पेष्विव स्तोकस्तोकमुच्चसत्सु दिग्भागेषु, अपरभागसंक्रान्तनक्षत्रभारावर्जित इव पूर्वभागमतिदूरमुन्नमयति व्योम्नि, विनिद्रशकुनिकुलबद्धकोलाहलासु जलनिधिप्रबोधमङ्गलानीव गायन्तीषु वेलावनावलीषु, मार्गशैलशृङ्गकृतविश्रामेष्वाहारान्वेषणाय द्वीपान्तरांणि प्रस्थितेषु समुद्रोदरनिवासिषु विहङ्गषु, पङ्कमलिनतनुषु कौपीनमात्रकर्पटावरणेष्वरुणलुण्टिततिमिरपुरलोकेष्विव समाश्रयत्सु वेला- 25 नदीपुलिनानि जालिकेषु, मुहुः स्पृष्टशैवलप्रताने मुहुरामृष्टचन्द्रकान्तमणिदृषदि मुहुर्मुदितफेनपटले मुहराश्लिष्टसलिलवीचिसंचये संचरति वडवामुखानलसंपर्कजाततीव्रसंताप इव मन्दमन्दमौदन्वते मरुति, मुक्तमसृणमणितटीशय्येषु सविभ्रममभ्रमुकुलप्रभवाभिः करेणुभिरुपनीतसरसलवङ्गपल्लवकवलेषु सुवेलमेखलासु खेलत्सु वामनदिङ्नागवंशजेषु गजेषु, सर्वतः इवोपलक्ष्यमाणे प्रसृततापसाग्निहोत्रधूमान्धकारे कलशयोनिप्रसादनायायातविन्ध्यशैलालिङ्गित-30 रोहणगिरौ, प्रविष्टारुणालोकस्तोकतरलितद्वारपालवेतालेष्वसरदेवतार्चनारम्भपिशुनमपूर्वसौरभं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org